Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 8:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 अपरं मनुजा विस्मयं विलोक्य कथयामासुः, अहो वातसरित्पती अस्य किमाज्ञाग्राहिणौ? कीदृशोऽयं मानवः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰং মনুজা ৱিস্মযং ৱিলোক্য কথযামাসুঃ, অহো ৱাতসৰিৎপতী অস্য কিমাজ্ঞাগ্ৰাহিণৌ? কীদৃশোঽযং মানৱঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরং মনুজা ৱিস্মযং ৱিলোক্য কথযামাসুঃ, অহো ৱাতসরিৎপতী অস্য কিমাজ্ঞাগ্রাহিণৌ? কীদৃশোঽযং মানৱঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရံ မနုဇာ ဝိသ္မယံ ဝိလောကျ ကထယာမာသုး, အဟော ဝါတသရိတ္ပတီ အသျ ကိမာဇ္ဉာဂြာဟိဏော်? ကီဒၖၑော'ယံ မာနဝး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparaM manujA vismayaM vilOkya kathayAmAsuH, ahO vAtasaritpatI asya kimAjnjAgrAhiNau? kIdRzO'yaM mAnavaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 અપરં મનુજા વિસ્મયં વિલોક્ય કથયામાસુઃ, અહો વાતસરિત્પતી અસ્ય કિમાજ્ઞાગ્રાહિણૌ? કીદૃશોઽયં માનવઃ|

Ver Capítulo Copiar




मत्ती 8:27
8 Referencias Cruzadas  

तदानीं ये तरण्यामासन्, त आगत्य तं प्रणभ्य कथितवन्तः, यथार्थस्त्वमेवेश्वरसुतः।


इत्थं मूका वाक्यं वदन्ति, शुष्ककराः स्वास्थ्यमायान्ति, पङ्गवो गच्छन्ति, अन्धा वीक्षन्ते, इति विलोक्य लोका विस्मयं मन्यमाना इस्रायेल ईश्वरं धन्यं बभाषिरे।


तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।


तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागरञ्च तर्जयामास, ततो निर्व्वातमभवत्।


अनन्तरं स पारं गत्वा गिदेरीयदेशम् उपस्थितवान्; तदा द्वौ भूतग्रस्तमनुजौ श्मशानस्थानाद् बहि र्भूत्वा तं साक्षात् कृतवन्तौ, तावेतादृशौ प्रचण्डावास्तां यत् तेन स्थानेन कोपि यातुं नाशक्नोत्।


तेनैव सर्व्वे चमत्कृत्य परस्परं कथयाञ्चक्रिरे, अहो किमिदं? कीदृशोऽयं नव्य उपदेशः? अनेन प्रभावेनापवित्रभूतेष्वाज्ञापितेषु ते तदाज्ञानुवर्त्तिनो भवन्ति।


अथ नौकामारुह्य तस्मिन् तेषां सन्निधिं गते वातो निवृत्तः; तस्मात्ते मनःसु विस्मिता आश्चर्य्यं मेनिरे।


तेऽतिचमत्कृत्य परस्परं कथयामासुः स बधिराय श्रवणशक्तिं मूकाय च कथनशक्तिं दत्त्वा सर्व्वं कर्म्मोत्तमरूपेण चकार।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos