Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 8:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 तस्मात्, सर्व्वा दुर्ब्बलतास्माकं तेनैव परिधारिता। अस्माकं सकलं व्याधिं सएव संगृहीतवान्। यदेतद्वचनं यिशयियभविष्यद्वादिनोक्तमासीत्, तत्तदा सफलमभवत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তস্মাৎ, সৰ্ৱ্ৱা দুৰ্ব্বলতাস্মাকং তেনৈৱ পৰিধাৰিতা| অস্মাকং সকলং ৱ্যাধিং সএৱ সংগৃহীতৱান্| যদেতদ্ৱচনং যিশযিযভৱিষ্যদ্ৱাদিনোক্তমাসীৎ, তত্তদা সফলমভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তস্মাৎ, সর্ৱ্ৱা দুর্ব্বলতাস্মাকং তেনৈৱ পরিধারিতা| অস্মাকং সকলং ৱ্যাধিং সএৱ সংগৃহীতৱান্| যদেতদ্ৱচনং যিশযিযভৱিষ্যদ্ৱাদিনোক্তমাসীৎ, তত্তদা সফলমভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တသ္မာတ်, သရွွာ ဒုရ္ဗ္ဗလတာသ္မာကံ တေနဲဝ ပရိဓာရိတာ၊ အသ္မာကံ သကလံ ဝျာဓိံ သဧဝ သံဂၖဟီတဝါန်၊ ယဒေတဒွစနံ ယိၑယိယဘဝိၐျဒွါဒိနောက္တမာသီတ်, တတ္တဒါ သဖလမဘဝတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tasmAt, sarvvA durbbalatAsmAkaM tEnaiva paridhAritA| asmAkaM sakalaM vyAdhiM saEva saMgRhItavAn| yadEtadvacanaM yizayiyabhaviSyadvAdinOktamAsIt, tattadA saphalamabhavat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તસ્માત્, સર્વ્વા દુર્બ્બલતાસ્માકં તેનૈવ પરિધારિતા| અસ્માકં સકલં વ્યાધિં સએવ સંગૃહીતવાન્| યદેતદ્વચનં યિશયિયભવિષ્યદ્વાદિનોક્તમાસીત્, તત્તદા સફલમભવત્|

Ver Capítulo Copiar




मत्ती 8:17
9 Referencias Cruzadas  

इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वरइत्यर्थः।


गत्वा च हेरोदो नृपते र्मरणपर्य्यन्तं तत्र देशे न्युवास, तेन मिसर्देशादहं पुत्रं स्वकीयं समुपाहूयम्। यदेतद्वचनम् ईश्वरेण भविष्यद्वादिना कथितं तत् सफलमभूत्।


तेन तं नासरतीयं कथयिष्यन्ति, यदेतद्वाक्यं भविष्यद्वादिभिरुक्त्तं तत् सफलमभवत्।


अथास्तं गते रवौ सन्ध्याकाले सति लोकास्तत्समीपं सर्व्वान् रोगिणो भूतधृतांश्च समानिन्युः।


अथ सूर्य्यास्तकाले स्वेषां ये ये जना नानारोगैः पीडिता आसन् लोकास्तान् यीशोः समीपम् आनिन्युः, तदा स एकैकस्य गात्रे करमर्पयित्वा तानरोगान् चकार।


तस्मात् ख्रीष्टहेतो र्दौर्ब्बल्यनिन्दादरिद्रताविपक्षताकष्टादिषु सन्तुष्याम्यहं। यदाहं दुर्ब्बलोऽस्मि तदैव सबलो भवामि।


वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos