Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 8:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 अन्यच्चाहं युष्मान् वदामि, बहवः पूर्व्वस्याः पश्चिमायाश्च दिश आगत्य इब्राहीमा इस्हाका याकूबा च साकम् मिलित्वा समुपवेक्ष्यन्ति;

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অন্যচ্চাহং যুষ্মান্ ৱদামি, বহৱঃ পূৰ্ৱ্ৱস্যাঃ পশ্চিমাযাশ্চ দিশ আগত্য ইব্ৰাহীমা ইস্হাকা যাকূবা চ সাকম্ মিলিৎৱা সমুপৱেক্ষ্যন্তি;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অন্যচ্চাহং যুষ্মান্ ৱদামি, বহৱঃ পূর্ৱ্ৱস্যাঃ পশ্চিমাযাশ্চ দিশ আগত্য ইব্রাহীমা ইস্হাকা যাকূবা চ সাকম্ মিলিৎৱা সমুপৱেক্ষ্যন্তি;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အနျစ္စာဟံ ယုၐ္မာန် ဝဒါမိ, ဗဟဝး ပူရွွသျား ပၑ္စိမာယာၑ္စ ဒိၑ အာဂတျ ဣဗြာဟီမာ ဣသှာကာ ယာကူဗာ စ သာကမ် မိလိတွာ သမုပဝေက္ၐျန္တိ;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 anyaccAhaM yuSmAn vadAmi, bahavaH pUrvvasyAH pazcimAyAzca diza Agatya ibrAhImA ishAkA yAkUbA ca sAkam militvA samupavEkSyanti;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 અન્યચ્ચાહં યુષ્માન્ વદામિ, બહવઃ પૂર્વ્વસ્યાઃ પશ્ચિમાયાશ્ચ દિશ આગત્ય ઇબ્રાહીમા ઇસ્હાકા યાકૂબા ચ સાકમ્ મિલિત્વા સમુપવેક્ષ્યન્તિ;

Ver Capítulo Copiar




मत्ती 8:11
40 Referencias Cruzadas  

ततस्ते प्रत्यवदन्, तान् कलुषिणो दारुणयातनाभिराहनिष्यति, ये च समयानुक्रमात् फलानि दास्यन्ति, तादृशेषु कृषीवलेषु क्षेत्रं समर्पयिष्यति।


तदानीं स महाशब्दायमानतूर्य्या वादकान् निजदूतान् प्रहेष्यति, ते व्योम्न एकसीमातोऽपरसीमां यावत् चतुर्दिशस्तस्य मनोनीतजनान् आनीय मेलयिष्यन्ति।


मनांसि परावर्त्तयत, स्वर्गीयराजत्वं समीपमागतम्।


तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।


यतः प्रभुरागत्य यान् दासान् सचेतनान् तिष्ठतो द्रक्ष्यति तएव धन्याः; अहं युष्मान् यथार्थं वदामि प्रभुस्तान् भोजनार्थम् उपवेश्य स्वयं बद्धकटिः समीपमेत्य परिवेषयिष्यति।


कियत्कालात्परं स दरिद्रः प्राणान् जहौ; ततः स्वर्गीयदूतास्तं नीत्वा इब्राहीमः क्रोड उपवेशयामासुः।


ततः पितरेण सार्द्धम् आगतास्त्वक्छेदिनो विश्वासिनो लोका अन्यदेशीयेभ्यः पवित्र आत्मनि दत्ते सति


कथामेतां श्रुवा ते क्षान्ता ईश्वरस्य गुणान् अनुकीर्त्त्य कथितवन्तः, तर्हि परमायुःप्राप्तिनिमित्तम् ईश्वरोन्यदेशीयलोकेभ्योपि मनःपरिवर्त्तनरूपं दानम् अदात्।


बहुदुःखानि भुक्त्वापीश्वरराज्यं प्रवेष्टव्यम् इति कारणाद् धर्म्ममार्गे स्थातुं विनयं कृत्वा शिष्यगणस्य मनःस्थैर्य्यम् अकुरुतां।


तत्रोपस्थाय तन्नगरस्थमण्डलीं संगृह्य स्वाभ्याम ईश्वरो यद्यत् कर्म्मकरोत् तथा येन प्रकारेण भिन्नदेशीयलोकान् प्रति विश्वासरूपद्वारम् अमोचयद् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवन्तौ।


इदानीं ख्रीष्टो मृत्युदशात उत्थापितो महानिद्रागतानां मध्ये प्रथमफलस्वरूपो जातश्च।


ईश्वरस्य राज्येऽन्यायकारिणां लोकानामधिकारो नास्त्येतद् यूयं किं न जानीथ? मा वञ्च्यध्वं, ये व्यभिचारिणो देवार्च्चिनः पारदारिकाः स्त्रीवदाचारिणः पुंमैथुनकारिणस्तस्करा


अर्थत ईश्वरस्य शक्तेः प्रकाशात् तस्यानुग्रहेण यो वरो मह्यम् अदायि तेनाहं यस्य सुसंवादस्य परिचारकोऽभवं,


तेन च यिहूदिभिन्नजातीययोश्छिन्नत्वगच्छिन्नत्वचो र्म्लेच्छस्कुथीययो र्दासमुक्तयोश्च कोऽपि विशेषो नास्ति किन्तु सर्व्वेषु सर्व्वः ख्रीष्ट एवास्ते।


तच्चेश्वरस्य न्यायविचारस्य प्रमाणं भवति यतो यूयं यस्य कृते दुःखं सहध्वं तस्येश्वरीयराज्यस्य योग्या भवथ।


आशेरवंशे द्वादशसहस्राणि नप्तालिवंशे द्वादशसहस्राणि मिनशिवंशे द्वादशसहस्राणि,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos