Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 7:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 हे कपटिन्, आदौ निजनयनात् नासां बहिष्कुरु ततो निजदृष्टौ सुप्रसन्नायां तव भ्रातृ र्लोचनात् तृणं बहिष्कर्तुं शक्ष्यसि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 হে কপটিন্, আদৌ নিজনযনাৎ নাসাং বহিষ্কুৰু ততো নিজদৃষ্টৌ সুপ্ৰসন্নাযাং তৱ ভ্ৰাতৃ ৰ্লোচনাৎ তৃণং বহিষ্কৰ্তুং শক্ষ্যসি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 হে কপটিন্, আদৌ নিজনযনাৎ নাসাং বহিষ্কুরু ততো নিজদৃষ্টৌ সুপ্রসন্নাযাং তৱ ভ্রাতৃ র্লোচনাৎ তৃণং বহিষ্কর্তুং শক্ষ্যসি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဟေ ကပဋိန်, အာဒေါ် နိဇနယနာတ် နာသာံ ဗဟိၐ္ကုရု တတော နိဇဒၖၐ္ဋော် သုပြသန္နာယာံ တဝ ဘြာတၖ ရ္လောစနာတ် တၖဏံ ဗဟိၐ္ကရ္တုံ ၑက္ၐျသိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 hE kapaTin, Adau nijanayanAt nAsAM bahiSkuru tatO nijadRSTau suprasannAyAM tava bhrAtR rlOcanAt tRNaM bahiSkartuM zakSyasi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 હે કપટિન્, આદૌ નિજનયનાત્ નાસાં બહિષ્કુરુ તતો નિજદૃષ્ટૌ સુપ્રસન્નાયાં તવ ભ્રાતૃ ર્લોચનાત્ તૃણં બહિષ્કર્તું શક્ષ્યસિ|

Ver Capítulo Copiar




मत्ती 7:5
11 Referencias Cruzadas  

ततो यीशुस्तेषां खलतां विज्ञाय कथितवान्, रे कपटिनः युयं कुतो मां परिक्षध्वे?


अपरञ्च निजनयने या नासा विद्यते, ताम् अनालोच्य तव सहजस्य लोचने यत् तृणम् आस्ते, तदेव कुतो वीक्षसे?


तव निजलोचने नासायां विद्यमानायां, हे भ्रातः, तव नयनात् तृणं बहिष्यर्तुं अनुजानीहि, कथामेतां निजसहजाय कथं कथयितुं शक्नोषि?


अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।


रे रे कपटिन आकाशस्य भूम्याश्च लक्षणं बोद्धुं शक्नुथ,


तदा पभुः प्रत्युवाच रे कपटिनो युष्माकम् एकैको जनो विश्रामवारे स्वीयं स्वीयं वृषभं गर्दभं वा बन्धनान्मोचयित्वा जलं पाययितुं किं न नयति?


तदा सोऽवादीद् हे चिकित्सक स्वमेव स्वस्थं कुरु कफर्नाहूमि यद्यत् कृतवान् तदश्रौष्म ताः सर्वाः क्रिया अत्र स्वदेशे कुरु कथामेतां यूयमेवावश्यं मां वदिष्यथ।


स्वचक्षुषि या नासा विद्यते ताम् अज्ञात्वा, भ्रातस्तव नेत्रात् तृणं बहिः करोमीति वाक्यं भ्रातरं कथं वक्तुं शक्नोषि? हे कपटिन् पूर्व्वं स्वनयनात् नासां बहिः कुरु ततो भ्रातुश्चक्षुषस्तृणं बहिः कर्त्तुं सुदृष्टिं प्राप्स्यसि।


कश्चिद् अपवित्रो भूतः प्रत्युदितवान्, यीशुं जानामि पौलञ्च परिचिनोमि किन्तु के यूयं?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos