Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 7:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 यतो वृष्टौ सत्याम् आप्लाव आगते वायौ वाते च तेषु तद्गेहं लग्नेषु पाषाणोपरि तस्य भित्तेस्तन्न पततिl

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যতো ৱৃষ্টৌ সত্যাম্ আপ্লাৱ আগতে ৱাযৌ ৱাতে চ তেষু তদ্গেহং লগ্নেষু পাষাণোপৰি তস্য ভিত্তেস্তন্ন পততিl

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যতো ৱৃষ্টৌ সত্যাম্ আপ্লাৱ আগতে ৱাযৌ ৱাতে চ তেষু তদ্গেহং লগ্নেষু পাষাণোপরি তস্য ভিত্তেস্তন্ন পততিl

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယတော ဝၖၐ္ဋော် သတျာမ် အာပ္လာဝ အာဂတေ ဝါယော် ဝါတေ စ တေၐု တဒ္ဂေဟံ လဂ္နေၐု ပါၐာဏောပရိ တသျ ဘိတ္တေသ္တန္န ပတတိl

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yatO vRSTau satyAm AplAva AgatE vAyau vAtE ca tESu tadgEhaM lagnESu pASANOpari tasya bhittEstanna patatil

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 યતો વૃષ્ટૌ સત્યામ્ આપ્લાવ આગતે વાયૌ વાતે ચ તેષુ તદ્ગેહં લગ્નેષુ પાષાણોપરિ તસ્ય ભિત્તેસ્તન્ન પતતિl

Ver Capítulo Copiar




मत्ती 7:25
17 Referencias Cruzadas  

अतोऽहं त्वां वदामि, त्वं पितरः (प्रस्तरः) अहञ्च तस्य प्रस्तरस्योपरि स्वमण्डलीं निर्म्मास्यामि, तेन निरयो बलात् तां पराजेतुं न शक्ष्यति।


यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते।


किन्तु यः कश्चित् ममैताः कथाः श्रुत्वा न पालयति स सैकते गेहनिर्म्मात्रा ऽज्ञानिना उपमीयते।


यतो जलवृष्टौ सत्याम् आप्लाव आगते पवने वाते च तै र्गृहे समाघाते तत् पतति तत्पतनं महद् भवति।


बहुदुःखानि भुक्त्वापीश्वरराज्यं प्रवेष्टव्यम् इति कारणाद् धर्म्ममार्गे स्थातुं विनयं कृत्वा शिष्यगणस्य मनःस्थैर्य्यम् अकुरुतां।


ख्रीष्टस्तु विश्वासेन युष्माकं हृदयेषु निवसतु। प्रेमणि युष्माकं बद्धमूलत्वं सुस्थिरत्वञ्च भवतु।


तस्मिन् बद्धमूलाः स्थापिताश्च भवत या च शिक्षा युष्माभि र्लब्धा तदनुसाराद् विश्वासे सुस्थिराः सन्तस्तेनैव नित्यं धन्यवादं कुरुत।


यो जनः परीक्षां सहते स एव धन्यः, यतः परीक्षितत्वं प्राप्य स प्रभुना स्वप्रेमकारिभ्यः प्रतिज्ञातं जीवनमुकुटं लप्स्यते।


यूयञ्चेश्वरस्य शक्तितः शेषकाले प्रकाश्यपरित्राणार्थं विश्वासेन रक्ष्यध्वे।


यतो वह्निना यस्य परीक्षा भवति तस्मात् नश्वरसुवर्णादपि बहुमूल्यं युष्माकं विश्वासरूपं यत् परीक्षितं स्वर्णं तेन यीशुख्रीष्टस्यागमनसमये प्रशंसायाः समादरस्य गौरवस्य च योग्यता प्राप्तव्या।


ते ऽस्मन्मध्यान् निर्गतवन्तः किन्त्वस्मदीया नासन् यद्यस्मदीया अभविष्यन् तर्ह्यस्मत्सङ्गे ऽस्थास्यन्, किन्तु सर्व्वे ऽस्मदीया न सन्त्येतस्य प्रकाश आवश्यक आसीत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos