Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 6:30 - सत्यवेदः। Sanskrit NT in Devanagari

30 तस्मात् क्षद्य विद्यमानं श्चः चुल्ल्यां निक्षेप्स्यते तादृशं यत् क्षेत्रस्थितं कुसुमं तत् यदीश्चर इत्थं बिभूषयति, तर्हि हे स्तोकप्रत्ययिनो युष्मान् किं न परिधापयिष्यति?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তস্মাৎ ক্ষদ্য ৱিদ্যমানং শ্চঃ চুল্ল্যাং নিক্ষেপ্স্যতে তাদৃশং যৎ ক্ষেত্ৰস্থিতং কুসুমং তৎ যদীশ্চৰ ইত্থং বিভূষযতি, তৰ্হি হে স্তোকপ্ৰত্যযিনো যুষ্মান্ কিং ন পৰিধাপযিষ্যতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তস্মাৎ ক্ষদ্য ৱিদ্যমানং শ্চঃ চুল্ল্যাং নিক্ষেপ্স্যতে তাদৃশং যৎ ক্ষেত্রস্থিতং কুসুমং তৎ যদীশ্চর ইত্থং বিভূষযতি, তর্হি হে স্তোকপ্রত্যযিনো যুষ্মান্ কিং ন পরিধাপযিষ্যতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တသ္မာတ် က္ၐဒျ ဝိဒျမာနံ ၑ္စး စုလ္လျာံ နိက္ၐေပ္သျတေ တာဒၖၑံ ယတ် က္ၐေတြသ္ထိတံ ကုသုမံ တတ် ယဒီၑ္စရ ဣတ္ထံ ဗိဘူၐယတိ, တရှိ ဟေ သ္တောကပြတျယိနော ယုၐ္မာန် ကိံ န ပရိဓာပယိၐျတိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tasmAt kSadya vidyamAnaM zcaH cullyAM nikSEpsyatE tAdRzaM yat kSEtrasthitaM kusumaM tat yadIzcara itthaM bibhUSayati, tarhi hE stOkapratyayinO yuSmAn kiM na paridhApayiSyati?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 તસ્માત્ ક્ષદ્ય વિદ્યમાનં શ્ચઃ ચુલ્લ્યાં નિક્ષેપ્સ્યતે તાદૃશં યત્ ક્ષેત્રસ્થિતં કુસુમં તત્ યદીશ્ચર ઇત્થં બિભૂષયતિ, તર્હિ હે સ્તોકપ્રત્યયિનો યુષ્માન્ કિં ન પરિધાપયિષ્યતિ?

Ver Capítulo Copiar




मत्ती 6:30
15 Referencias Cruzadas  

यीशुस्तत्क्षणात् करं प्रसार्य्य तं धरन् उक्तवान्, ह स्तोकप्रत्ययिन् त्वं कुतः समशेथाः?


किन्तु यीशुस्तद्विज्ञाय तानवोचत्, हे स्तोकविश्वासिनो यूयं पूपानानयनमधि कुतः परस्परमेतद् विविंक्य?


तदा यीशुः कथितवान् रे अविश्वासिनः, रे विपथगामिनः, पुनः कतिकालान् अहं युष्माकं सन्निधौ स्थास्यामि? कतिकालान् वा युष्मान् सहिष्ये? तमत्र ममान्तिकमानयत।


तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागरञ्च तर्जयामास, ततो निर्व्वातमभवत्।


तदा स तानुवाच यूयं कुत एतादृक्शङ्काकुला भवत? किं वो विश्वासो नास्ति?


तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।


अद्य क्षेत्रे वर्त्तमानं श्वश्चूल्ल्यां क्षेप्स्यमानं यत् तृणं, तस्मै यदीश्वर इत्थं भूषयति तर्हि हे अल्पप्रत्ययिनो युष्मान किं न परिधापयिष्यति?


तदा यीशुरवादीत्, रे आविश्वासिन् विपथगामिन् वंश कतिकालान् युष्माभिः सह स्थास्याम्यहं युष्माकम् आचरणानि च सहिष्ये? तव पुत्रमिहानय।


पश्चात् थामै कथितवान् त्वम् अङ्गुलीम् अत्रार्पयित्वा मम करौ पश्य करं प्रसार्य्य मम कुक्षावर्पय नाविश्वस्य।


हे भ्रातरः सावधाना भवत, अमरेश्वरात् निवर्त्तको योऽविश्वासस्तद्युक्तं दुष्टान्तःकरणं युष्माकं कस्यापि न भवतु।


सर्व्वप्राणी तृणैस्तुल्यस्तत्तेजस्तृणपुष्पवत्। तृणानि परिशुष्यति पुष्पाणि निपतन्ति च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos