Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 6:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसनाञ्च वपूंषि किं श्रेष्ठाणि न हि?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অপৰম্ অহং যুষ্মভ্যং তথ্যং কথযামি, কিং ভক্ষিষ্যামঃ? কিং পাস্যামঃ? ইতি প্ৰাণধাৰণায মা চিন্তযত; কিং পৰিধাস্যামঃ? ইতি কাযৰক্ষণায ন চিন্তযত; ভক্ষ্যাৎ প্ৰাণা ৱসনাঞ্চ ৱপূংষি কিং শ্ৰেষ্ঠাণি ন হি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অপরম্ অহং যুষ্মভ্যং তথ্যং কথযামি, কিং ভক্ষিষ্যামঃ? কিং পাস্যামঃ? ইতি প্রাণধারণায মা চিন্তযত; কিং পরিধাস্যামঃ? ইতি কাযরক্ষণায ন চিন্তযত; ভক্ষ্যাৎ প্রাণা ৱসনাঞ্চ ৱপূংষি কিং শ্রেষ্ঠাণি ন হি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အပရမ် အဟံ ယုၐ္မဘျံ တထျံ ကထယာမိ, ကိံ ဘက္ၐိၐျာမး? ကိံ ပါသျာမး? ဣတိ ပြာဏဓာရဏာယ မာ စိန္တယတ; ကိံ ပရိဓာသျာမး? ဣတိ ကာယရက္ၐဏာယ န စိန္တယတ; ဘက္ၐျာတ် ပြာဏာ ဝသနာဉ္စ ဝပူံၐိ ကိံ ၑြေၐ္ဌာဏိ န ဟိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 aparam ahaM yuSmabhyaM tathyaM kathayAmi, kiM bhakSiSyAmaH? kiM pAsyAmaH? iti prANadhAraNAya mA cintayata; kiM paridhAsyAmaH? iti kAyarakSaNAya na cintayata; bhakSyAt prANA vasanAnjca vapUMSi kiM zrESThANi na hi?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 અપરમ્ અહં યુષ્મભ્યં તથ્યં કથયામિ, કિં ભક્ષિષ્યામઃ? કિં પાસ્યામઃ? ઇતિ પ્રાણધારણાય મા ચિન્તયત; કિં પરિધાસ્યામઃ? ઇતિ કાયરક્ષણાય ન ચિન્તયત; ભક્ષ્યાત્ પ્રાણા વસનાઞ્ચ વપૂંષિ કિં શ્રેષ્ઠાણિ ન હિ?

Ver Capítulo Copiar




मत्ती 6:25
22 Referencias Cruzadas  

किन्त्वित्थं समर्पिता यूयं कथं किमुत्तरं वक्ष्यथ तत्र मा चिन्तयत, यतस्तदा युष्माभि र्यद् वक्तव्यं तत् तद्दण्डे युष्मन्मनः सु समुपस्थास्यति।


अपरं कण्टकानां मध्ये बीजान्युप्तानि तदर्थ एषः; केनचित् कथायां श्रुतायां सांसारिकचिन्ताभि र्भ्रान्तिभिश्च सा ग्रस्यते, तेन सा मा विफला भवति।


तस्मात् अस्माभिः किमत्स्यते? किञ्च पायिष्यते? किं वा परिधायिष्यते, इति न चिन्तयत।


श्वः कृते मा चिन्तयत, श्वएव स्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा।


किन्तु यदा ते युष्मान् धृत्वा समर्पयिष्यन्ति तदा यूयं यद्यद् उत्तरं दास्यथ, तदग्र तस्य विवेचनं मा कुरुत तदर्थं किञ्चिदपि मा चिन्तयत च, तदानीं युष्माकं मनःसु यद्यद् वाक्यम् उपस्थापयिष्यते तदेव वदिष्यथ, यतो यूयं न तद्वक्तारः किन्तु पवित्र आत्मा तस्य वक्ता।


तएव उप्तबीजसकण्टकभूमिस्वरूपाः।


यदा लोका युष्मान् भजनगेहं विचारकर्तृराज्यकर्तृणां सम्मुखञ्च नेष्यन्ति तदा केन प्रकारेण किमुत्तरं वदिष्यथ किं कथयिष्यथ चेत्यत्र मा चिन्तयत;


ये कथां श्रुत्वा यान्ति विषयचिन्तायां धनलोभेन एेहिकसुखे च मज्जन्त उपयुक्तफलानि न फलन्ति त एवोप्तबीजकण्टकिभूस्वरूपाः।


आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?


किन्तु यूयं यन्निश्चिन्ता भवेतेति मम वाञ्छा। अकृतविवाहो जनो यथा प्रभुं परितोषयेत् तथा प्रभुं चिन्तयति,


यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।


यो युद्धं करोति स सांसारिके व्यापारे मग्नो न भवति किन्तु स्वनियोजयित्रे रोचितुं चेष्टते।


यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos