Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 6:23 - सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु लोचनेऽप्रसन्ने तव कृत्स्नं वपुः तमिस्रयुक्तं भविष्यति। अतएव या दीप्तिस्त्वयि विद्यते, सा यदि तमिस्रयुक्ता भवति, तर्हि तत् तमिस्रं कियन् महत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু লোচনেঽপ্ৰসন্নে তৱ কৃৎস্নং ৱপুঃ তমিস্ৰযুক্তং ভৱিষ্যতি| অতএৱ যা দীপ্তিস্ত্ৱযি ৱিদ্যতে, সা যদি তমিস্ৰযুক্তা ভৱতি, তৰ্হি তৎ তমিস্ৰং কিযন্ মহৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু লোচনেঽপ্রসন্নে তৱ কৃৎস্নং ৱপুঃ তমিস্রযুক্তং ভৱিষ্যতি| অতএৱ যা দীপ্তিস্ত্ৱযি ৱিদ্যতে, সা যদি তমিস্রযুক্তা ভৱতি, তর্হি তৎ তমিস্রং কিযন্ মহৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု လောစနေ'ပြသန္နေ တဝ ကၖတ္သ္နံ ဝပုး တမိသြယုက္တံ ဘဝိၐျတိ၊ အတဧဝ ယာ ဒီပ္တိသ္တွယိ ဝိဒျတေ, သာ ယဒိ တမိသြယုက္တာ ဘဝတိ, တရှိ တတ် တမိသြံ ကိယန် မဟတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu lOcanE'prasannE tava kRtsnaM vapuH tamisrayuktaM bhaviSyati| ataEva yA dIptistvayi vidyatE, sA yadi tamisrayuktA bhavati, tarhi tat tamisraM kiyan mahat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 કિન્તુ લોચનેઽપ્રસન્ને તવ કૃત્સ્નં વપુઃ તમિસ્રયુક્તં ભવિષ્યતિ| અતએવ યા દીપ્તિસ્ત્વયિ વિદ્યતે, સા યદિ તમિસ્રયુક્તા ભવતિ, તર્હિ તત્ તમિસ્રં કિયન્ મહત્|

Ver Capítulo Copiar




मत्ती 6:23
22 Referencias Cruzadas  

स्वेच्छया निजद्रव्यव्यवहरणं किं मया न कर्त्तव्यं? मम दातृत्वात् त्वया किम् ईर्ष्यादृष्टिः क्रियते?


लोचनं देहस्य प्रदीपकं, तस्मात् यदि तव लोचनं प्रसन्नं भवति, तर्हि तव कृत्स्नं वपु र्दीप्तियुक्तं भविष्यति।


नरवधश्चौर्य्यं लोभो दुष्टता प्रवञ्चना कामुकता कुदृष्टिरीश्वरनिन्दा गर्व्वस्तम इत्यादीनि निर्गच्छन्ति।


देहस्य प्रदीपश्चक्षुस्तस्मादेव चक्षु र्यदि प्रसन्नं भवति तर्हि तव सर्व्वशरीरं दीप्तिमद् भविष्यति किन्तु चक्षु र्यदि मलीमसं तिष्ठति तर्हि सर्व्वशरीरं सान्धकारं स्थास्यति।


ततः स व्याजहार, ईश्वरीयराज्यस्य गुह्यानि ज्ञातुं युष्मभ्यमधिकारो दीयते किन्त्वन्ये यथा दृष्ट्वापि न पश्यन्ति श्रुत्वापि म बुध्यन्ते च तदर्थं तेषां पुरस्तात् ताः सर्व्वाः कथा दृष्टान्तेन कथ्यन्ते।


ते स्वान् ज्ञानिनो ज्ञात्वा ज्ञानहीना अभवन्


प्राणी मनुष्य ईश्वरीयात्मनः शिक्षां न गृह्लाति यत आत्मिकविचारेण सा विचार्य्येति हेतोः स तां प्रलापमिव मन्यते बोद्धुञ्च न शक्नोति।


यतस्ते स्वमनोमायाम् आचरन्त्यान्तरिकाज्ञानात् मानसिककाठिन्याच्च तिमिरावृतबुद्धय ईश्वरीयजीवनस्य बगीर्भूताश्च भवन्ति,


पूर्व्वं यूयम् अन्धकारस्वरूपा आध्वं किन्त्विदानीं प्रभुना दीप्तिस्वरूपा भवथ तस्माद् दीप्तेः सन्ताना इव समाचरत।


किन्तु स्वभ्रातरं यो द्वेष्टि स तिमिरे वर्त्तते तिमिरे चरति च तिमिरेण च तस्य नयने ऽन्धीक्रियेते तस्मात् क्क यामीति स ज्ञातुं न शक्नोति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos