Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 6:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 अपरं यत्र स्थाने कीटाः कलङ्काश्च क्षयं नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं शक्नुवन्ति, तादृश्यां मेदिन्यां स्वार्थं धनं मा संचिनुत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰং যত্ৰ স্থানে কীটাঃ কলঙ্কাশ্চ ক্ষযং নযন্তি, চৌৰাশ্চ সন্ধিং কৰ্ত্তযিৎৱা চোৰযিতুং শক্নুৱন্তি, তাদৃশ্যাং মেদিন্যাং স্ৱাৰ্থং ধনং মা সংচিনুত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরং যত্র স্থানে কীটাঃ কলঙ্কাশ্চ ক্ষযং নযন্তি, চৌরাশ্চ সন্ধিং কর্ত্তযিৎৱা চোরযিতুং শক্নুৱন্তি, তাদৃশ্যাং মেদিন্যাং স্ৱার্থং ধনং মা সংচিনুত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရံ ယတြ သ္ထာနေ ကီဋား ကလင်္ကာၑ္စ က္ၐယံ နယန္တိ, စော်ရာၑ္စ သန္ဓိံ ကရ္တ္တယိတွာ စောရယိတုံ ၑက္နုဝန္တိ, တာဒၖၑျာံ မေဒိနျာံ သွာရ္ထံ ဓနံ မာ သံစိနုတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparaM yatra sthAnE kITAH kalagkAzca kSayaM nayanti, caurAzca sandhiM karttayitvA cOrayituM zaknuvanti, tAdRzyAM mEdinyAM svArthaM dhanaM mA saMcinuta|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 અપરં યત્ર સ્થાને કીટાઃ કલઙ્કાશ્ચ ક્ષયં નયન્તિ, ચૌરાશ્ચ સન્ધિં કર્ત્તયિત્વા ચોરયિતું શક્નુવન્તિ, તાદૃશ્યાં મેદિન્યાં સ્વાર્થં ધનં મા સંચિનુત|

Ver Capítulo Copiar




मत्ती 6:19
23 Referencias Cruzadas  

ततो यीशुरवदत्, यदि सिद्धो भवितुं वाञ्छसि, तर्हि गत्वा निजसर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, ततः स्वर्गे वित्तं लप्स्यसे; आगच्छ, मत्पश्चाद्वर्त्ती च भव।


किन्तु यत्र स्थाने कीटाः कलङ्काश्च क्षयं न नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं न शक्नुवन्ति, तादृशे स्वर्गे धनं सञ्चिनुत।


अतएव यः कश्चिद् ईश्वरस्य समीपे धनसञ्चयमकृत्वा केवलं स्वनिकटे सञ्चयं करोति सोपि तादृशः।


अतएव युष्माकं या या सम्पत्तिरस्ति तां तां विक्रीय वितरत, यत् स्थानं चौरा नागच्छन्ति, कीटाश्च न क्षाययन्ति तादृशे स्वर्गे निजार्थम् अजरे सम्पुटके ऽक्षयं धनं सञ्चिनुत च;


अपरञ्च कस्मिन् क्षणे चौरा आगमिष्यन्ति इति यदि गृहपति र्ज्ञातुं शक्नोति तदावश्यं जाग्रन् निजगृहे सन्धिं कर्त्तयितुं वारयति यूयमेतद् वित्त।


इति कथां श्रुत्वा यीशुस्तमवदत्, तथापि तवैकं कर्म्म न्यूनमास्ते, निजं सर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, तस्मात् स्वर्गे धनं प्राप्स्यसि; तत आगत्य ममानुगामी भव।


तदा यीशुस्तमतिशोकान्वितं दृष्ट्वा जगाद, धनवताम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।


इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता


यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos