Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 5:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 अपरं युष्मान् अहं वदामि, अध्यापकफिरूशिमानवानां धर्म्मानुष्ठानात् युष्माकं धर्म्मानुष्ठाने नोत्तमे जाते यूयम् ईश्वरीयराज्यं प्रवेष्टुं न शक्ष्यथ।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অপৰং যুষ্মান্ অহং ৱদামি, অধ্যাপকফিৰূশিমানৱানাং ধৰ্ম্মানুষ্ঠানাৎ যুষ্মাকং ধৰ্ম্মানুষ্ঠানে নোত্তমে জাতে যূযম্ ঈশ্ৱৰীযৰাজ্যং প্ৰৱেষ্টুং ন শক্ষ্যথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অপরং যুষ্মান্ অহং ৱদামি, অধ্যাপকফিরূশিমানৱানাং ধর্ম্মানুষ্ঠানাৎ যুষ্মাকং ধর্ম্মানুষ্ঠানে নোত্তমে জাতে যূযম্ ঈশ্ৱরীযরাজ্যং প্রৱেষ্টুং ন শক্ষ্যথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အပရံ ယုၐ္မာန် အဟံ ဝဒါမိ, အဓျာပကဖိရူၑိမာနဝါနာံ ဓရ္မ္မာနုၐ္ဌာနာတ် ယုၐ္မာကံ ဓရ္မ္မာနုၐ္ဌာနေ နောတ္တမေ ဇာတေ ယူယမ် ဤၑွရီယရာဇျံ ပြဝေၐ္ဋုံ န ၑက္ၐျထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 aparaM yuSmAn ahaM vadAmi, adhyApakaphirUzimAnavAnAM dharmmAnuSThAnAt yuSmAkaM dharmmAnuSThAnE nOttamE jAtE yUyam IzvarIyarAjyaM pravESTuM na zakSyatha|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 અપરં યુષ્માન્ અહં વદામિ, અધ્યાપકફિરૂશિમાનવાનાં ધર્મ્માનુષ્ઠાનાત્ યુષ્માકં ધર્મ્માનુષ્ઠાને નોત્તમે જાતે યૂયમ્ ઈશ્વરીયરાજ્યં પ્રવેષ્ટું ન શક્ષ્યથ|

Ver Capítulo Copiar




मत्ती 5:20
24 Referencias Cruzadas  

तदानीं पूपकिण्वं प्रति सावधानास्तिष्ठतेति नोक्त्वा फिरूशिनां सिदूकिनाञ्च उपदेशं प्रति सावधानास्तिष्ठतेति कथितवान्, इति तैरबोधि।


यः कश्चिद् एतादृशं क्षुद्रबालकमेकं मम नाम्नि गृह्लाति, स मामेव गृह्लाति।


अपरं पादपानां मूले कुठार इदानीमपि लगन् आस्ते, तस्माद् यस्मिन् पादपे उत्तमं फलं न भवति, स कृत्तो मध्येऽग्निं निक्षेप्स्यते।


ये जना मां प्रभुं वदन्ति, ते सर्व्वे स्वर्गराज्यं प्रवेक्ष्यन्ति तन्न, किन्तु यो मानवो मम स्वर्गस्थस्य पितुरिष्टं कर्म्म करोति स एव प्रवेक्ष्यति।


युष्मानहं यथार्थं वच्मि, यः कश्चित् शिशुवद् भूत्वा राज्यमीश्वरस्य न गृह्लीयात् स कदापि तद्राज्यं प्रवेष्टुं न शक्नोति।


ईश्वरराज्ये धनिनां प्रवेशात् सूचिरन्ध्रेण महाङ्गस्य गमनागमनं सुकरं।


वत कपटिनोऽध्यापकाः फिरूशिनश्च लोकायत् श्मशानम् अनुपलभ्य तदुपरि गच्छन्ति यूयम् तादृगप्रकाशितश्मशानवाद् भवथ।


तदानीं लोकाः सहस्रं सहस्रम् आगत्य समुपस्थितास्तत एकैको ऽन्येषामुपरि पतितुम् उपचक्रमे; तदा यीशुः शिष्यान् बभाषे, यूयं फिरूशिनां किण्वरूपकापट्ये विशेषेण सावधानास्तिष्ठत।


अहं युष्मान् यथार्थं वदामि, यो जनः शिशोः सदृशो भूत्वा ईश्वरराज्यं न गृह्लाति स केनापि प्रकारेण तत् प्रवेष्टुं न शक्नोति।


दण्डजनिका सेवा यदि तेजोयुक्ता भवेत् तर्हि पुण्यजनिका सेवा ततोऽधिकं बहुतेजोयुक्ता भविष्यति।


केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।


यतो हेतोरहं यत् ख्रीष्टं लभेय व्यवस्थातो जातं स्वकीयपुण्यञ्च न धारयन् किन्तु ख्रीष्टे विश्वसनात् लभ्यं यत् पुण्यम् ईश्वरेण विश्वासं दृष्ट्वा दीयते तदेव धारयन् यत् ख्रीष्टे विद्येय तदर्थं तस्यानुरोधात् सर्व्वेषां क्षतिं स्वीकृत्य तानि सर्व्वाण्यवकरानिव मन्ये।


अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं।


परन्त्वपवित्रं घृण्यकृद् अनृतकृद् वा किमपि तन्मध्यं न प्रवेक्ष्यति मेषशावकस्य जीवनपुस्तके येषां नामानि लिखितानि केवलं त एव प्रवेक्ष्यन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos