Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 5:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 तदानीं शिष्येषु तस्य समीपमागतेषु तेन तेभ्य एषा कथा कथ्याञ्चक्रे।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তদানীং শিষ্যেষু তস্য সমীপমাগতেষু তেন তেভ্য এষা কথা কথ্যাঞ্চক্ৰে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তদানীং শিষ্যেষু তস্য সমীপমাগতেষু তেন তেভ্য এষা কথা কথ্যাঞ্চক্রে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တဒါနီံ ၑိၐျေၐု တသျ သမီပမာဂတေၐု တေန တေဘျ ဧၐာ ကထာ ကထျာဉ္စကြေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tadAnIM ziSyESu tasya samIpamAgatESu tEna tEbhya ESA kathA kathyAnjcakrE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 તદાનીં શિષ્યેષુ તસ્ય સમીપમાગતેષુ તેન તેભ્ય એષા કથા કથ્યાઞ્ચક્રે|

Ver Capítulo Copiar




मत्ती 5:2
11 Referencias Cruzadas  

एतेन दृष्टान्तीयेन वाक्येन व्यादाय वदनं निजं। अहं प्रकाशयिष्यामि गुप्तवाक्यं पुराभवं। यदेतद्वचनं भविष्यद्वादिना प्रोक्तमासीत्, तत् सिद्धमभवत्।


अनन्तरं स जननिवहं निरीक्ष्य भूधरोपरि व्रजित्वा समुपविवेश।


तदा पितर इमां कथां कथयितुम् आरब्धवान्, ईश्वरो मनुष्याणाम् अपक्षपाती सन्


ततः पौले प्रत्युत्तरं दातुम् उद्यते सति गाल्लिया यिहूदीयान् व्याहरत्, यदि कस्यचिद् अन्यायस्य वातिशयदुष्टताचरणस्य विचारोऽभविष्यत् तर्हि युष्माकं कथा मया सहनीयाभविष्यत्।


ततः फिलिपस्तत्प्रकरणम् आरभ्य यीशोरुपाख्यानं तस्याग्रे प्रास्तौत्।


अहञ्च यस्य सुसंवादस्य शृङ्खलबद्धः प्रचारकदूतोऽस्मि तम् उपयुक्तेनोत्साहेन प्रचारयितुं यथा शक्नुयां


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos