Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 4:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 अनन्तरं तस्मात् स्थानात् व्रजन् व्रजन् सिवदियस्य सुतौ याकूब् योहन्नामानौ द्वौ सहजौ तातेन सार्द्धं नौकोपरि जालस्य जीर्णोद्धारं कुर्व्वन्तौ वीक्ष्य तावाहूतवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অনন্তৰং তস্মাৎ স্থানাৎ ৱ্ৰজন্ ৱ্ৰজন্ সিৱদিযস্য সুতৌ যাকূব্ যোহন্নামানৌ দ্ৱৌ সহজৌ তাতেন সাৰ্দ্ধং নৌকোপৰি জালস্য জীৰ্ণোদ্ধাৰং কুৰ্ৱ্ৱন্তৌ ৱীক্ষ্য তাৱাহূতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অনন্তরং তস্মাৎ স্থানাৎ ৱ্রজন্ ৱ্রজন্ সিৱদিযস্য সুতৌ যাকূব্ যোহন্নামানৌ দ্ৱৌ সহজৌ তাতেন সার্দ্ধং নৌকোপরি জালস্য জীর্ণোদ্ধারং কুর্ৱ্ৱন্তৌ ৱীক্ষ্য তাৱাহূতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အနန္တရံ တသ္မာတ် သ္ထာနာတ် ဝြဇန် ဝြဇန် သိဝဒိယသျ သုတော် ယာကူဗ် ယောဟန္နာမာနော် ဒွေါ် သဟဇော် တာတေန သာရ္ဒ္ဓံ နော်ကောပရိ ဇာလသျ ဇီရ္ဏောဒ္ဓါရံ ကုရွွန္တော် ဝီက္ၐျ တာဝါဟူတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 anantaraM tasmAt sthAnAt vrajan vrajan sivadiyasya sutau yAkUb yOhannAmAnau dvau sahajau tAtEna sArddhaM naukOpari jAlasya jIrNOddhAraM kurvvantau vIkSya tAvAhUtavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 અનન્તરં તસ્માત્ સ્થાનાત્ વ્રજન્ વ્રજન્ સિવદિયસ્ય સુતૌ યાકૂબ્ યોહન્નામાનૌ દ્વૌ સહજૌ તાતેન સાર્દ્ધં નૌકોપરિ જાલસ્ય જીર્ણોદ્ધારં કુર્વ્વન્તૌ વીક્ષ્ય તાવાહૂતવાન્|

Ver Capítulo Copiar




मत्ती 4:21
12 Referencias Cruzadas  

तेषां द्वादशप्रेष्याणां नामान्येतानि। प्रथमं शिमोन् यं पितरं वदन्ति, ततः परं तस्य सहज आन्द्रियः, सिवदियस्य पुत्रो याकूब्


अनन्तरं षड्दिनेभ्यः परं यीशुः पितरं याकूबं तत्सहजं योहनञ्च गृह्लन् उच्चाद्रे र्विविक्तस्थानम् आगत्य तेषां समक्षं रूपमन्यत् दधार।


पश्चात् स पितरं सिवदियसुतौ च सङ्गिनः कृत्वा गतवान्, शोकाकुलोऽतीव व्यथितश्च बभूव।


तेनैव तौ जालं विहाय तस्य पश्चात् आगच्छताम्।


तत्क्षणात् तौ नावं स्वतातञ्च विहाय तस्य पश्चाद्गामिनौ बभूवतुः।


याकूब् तस्य भ्राता योहन् च आन्द्रियः फिलिपो बर्थलमयः,


अथ पितरो याकूब् तद्भ्राता योहन् च एतान् विना कमपि स्वपश्चाद् यातुं नान्वमन्यत।


शिमोन्पितरः यमजथोमा गालीलीयकान्नानगरनिवासी निथनेल् सिवदेः पुत्रावन्यौ द्वौ शिष्यौ चैतेष्वेकत्र मिलितेषु शिमोन्पितरोऽकथयत् मत्स्यान् धर्तुं यामि।


विशेषतो योहनः सोदरं याकूबं करवालाघातेन् हतवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos