Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 4:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততঃ পৰং যীশু ৰ্গালীলো জলধেস্তটেন গচ্ছন্ গচ্ছন্ আন্দ্ৰিযস্তস্য ভ্ৰাতা শিমোন্ অৰ্থতো যং পিতৰং ৱদন্তি এতাৱুভৌ জলঘৌ জালং ক্ষিপন্তৌ দদৰ্শ, যতস্তৌ মীনধাৰিণাৱাস্তাম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততঃ পরং যীশু র্গালীলো জলধেস্তটেন গচ্ছন্ গচ্ছন্ আন্দ্রিযস্তস্য ভ্রাতা শিমোন্ অর্থতো যং পিতরং ৱদন্তি এতাৱুভৌ জলঘৌ জালং ক্ষিপন্তৌ দদর্শ, যতস্তৌ মীনধারিণাৱাস্তাম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတး ပရံ ယီၑု ရ္ဂာလီလော ဇလဓေသ္တဋေန ဂစ္ဆန် ဂစ္ဆန် အာန္ဒြိယသ္တသျ ဘြာတာ ၑိမောန် အရ္ထတော ယံ ပိတရံ ဝဒန္တိ ဧတာဝုဘော် ဇလဃော် ဇာလံ က္ၐိပန္တော် ဒဒရ္ၑ, ယတသ္တော် မီနဓာရိဏာဝါသ္တာမ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tataH paraM yIzu rgAlIlO jaladhEstaTEna gacchan gacchan Andriyastasya bhrAtA zimOn arthatO yaM pitaraM vadanti EtAvubhau jalaghau jAlaM kSipantau dadarza, yatastau mInadhAriNAvAstAm|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 તતઃ પરં યીશુ ર્ગાલીલો જલધેસ્તટેન ગચ્છન્ ગચ્છન્ આન્દ્રિયસ્તસ્ય ભ્રાતા શિમોન્ અર્થતો યં પિતરં વદન્તિ એતાવુભૌ જલઘૌ જાલં ક્ષિપન્તૌ દદર્શ, યતસ્તૌ મીનધારિણાવાસ્તામ્|

Ver Capítulo Copiar




मत्ती 4:18
23 Referencias Cruzadas  

तेषां द्वादशप्रेष्याणां नामान्येतानि। प्रथमं शिमोन् यं पितरं वदन्ति, ततः परं तस्य सहज आन्द्रियः, सिवदियस्य पुत्रो याकूब्


अनन्तरं यीशस्तस्मात् स्थानात् प्रस्थाय गालील्सागरस्य सन्निधिमागत्य धराधरमारुह्य तत्रोपविवेश।


अतोऽहं त्वां वदामि, त्वं पितरः (प्रस्तरः) अहञ्च तस्य प्रस्तरस्योपरि स्वमण्डलीं निर्म्मास्यामि, तेन निरयो बलात् तां पराजेतुं न शक्ष्यति।


तदा स तावाहूय व्याजहार, युवां मम पश्चाद् आगच्छतं, युवामहं मनुजधारिणौ करिष्यामि।


पुनश्च स सोरसीदोन्पुरप्रदेशात् प्रस्थाय दिकापलिदेशस्य प्रान्तरभागेन गालील्जलधेः समीपं गतवान्।


पितरनाम्ना ख्यातः शिमोन् तस्य भ्राता आन्द्रियश्च याकूब् योहन् च फिलिप् बर्थलमयश्च


ततः परं तिबिरियाजलधेस्तटे यीशुः पुनरपि शिष्येभ्यो दर्शनं दत्तवान् दर्शनस्याख्यानमिदम्।


ततः परं यीशु र्गालील् प्रदेशीयस्य तिविरियानाम्नः सिन्धोः पारं गतवान्।


शिमोन् पितरस्य भ्राता आन्द्रियाख्यः शिष्याणामेको व्याहृतवान्


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos