Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 27:66 - सत्यवेदः। Sanskrit NT in Devanagari

66 ततस्ते गत्वा तद्दूारपाषाणं मुद्राङ्कितं कृत्वा रक्षिगणं नियोज्य श्मशानं रक्षयामासुः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

66 ততস্তে গৎৱা তদ্দূाৰপাষাণং মুদ্ৰাঙ্কিতং কৃৎৱা ৰক্ষিগণং নিযোজ্য শ্মশানং ৰক্ষযামাসুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

66 ততস্তে গৎৱা তদ্দূाরপাষাণং মুদ্রাঙ্কিতং কৃৎৱা রক্ষিগণং নিযোজ্য শ্মশানং রক্ষযামাসুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

66 တတသ္တေ ဂတွာ တဒ္ဒူाရပါၐာဏံ မုဒြာင်္ကိတံ ကၖတွာ ရက္ၐိဂဏံ နိယောဇျ ၑ္မၑာနံ ရက္ၐယာမာသုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

66 tatastE gatvA taddUाrapASANaM mudrAgkitaM kRtvA rakSigaNaM niyOjya zmazAnaM rakSayAmAsuH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

66 તતસ્તે ગત્વા તદ્દૂाરપાષાણં મુદ્રાઙ્કિતં કૃત્વા રક્ષિગણં નિયોજ્ય શ્મશાનં રક્ષયામાસુઃ|

Ver Capítulo Copiar




मत्ती 27:66
10 Referencias Cruzadas  

स्वार्थं शैले यत् श्मशानं चखान, तन्मध्ये तत्कायं निधाय तस्य द्वारि वृहत्पाषाणं ददौ।


तदा पीलात अवादीत्, युष्माकं समीपे रक्षिगण आस्ते, यूयं गत्वा यथा साध्यं रक्षयत।


स्त्रियो गच्छन्ति, तदा रक्षिणां केचित् पुरं गत्वा यद्यद् घटितं तत्सर्व्वं प्रधानयाजकान् ज्ञापितवन्तः।


तदा महान् भूकम्पोऽभवत्; परमेश्वरीयदूतः स्वर्गादवरुह्य श्मशानद्वारात् पाषाणमपसार्य्य तदुपर्य्युपविवेश।


एतर्हि निरीक्ष्य पाषाणो द्वारो ऽपसारित इति ददृशुः।


अनन्तरं सप्ताहस्य प्रथमदिने ऽतिप्रत्यूषे ऽन्धकारे तिष्ठति मग्दलीनी मरियम् तस्य श्मशानस्य निकटं गत्वा श्मशानस्य मुखात् प्रस्तरमपसारितम् अपश्यत्।


तथापीश्वरस्य भित्तिमूलम् अचलं तिष्ठति तस्मिंश्चेयं लिपि र्मुद्राङ्किता विद्यते। यथा, जानाति परमेशस्तु स्वकीयान् सर्व्वमानवान्। अपगच्छेद् अधर्म्माच्च यः कश्चित् ख्रीष्टनामकृत्॥


अपरं रसातले तं निक्षिप्य तदुपरि द्वारं रुद्ध्वा मुद्राङ्कितवान् यस्मात् तद् वर्षसहस्रं यावत् सम्पूर्णं न भवेत् तावद् भिन्नजातीयास्तेन पुन र्न भ्रमितव्याः। ततः परम् अल्पकालार्थं तस्य मोचनेन भवितव्यं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos