Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 27:53 - सत्यवेदः। Sanskrit NT in Devanagari

53 श्मशानाद् वहिर्भूय तदुत्थानात् परं पुण्यपुरं गत्वा बहुजनान् दर्शयामासुः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

53 শ্মশানাদ্ ৱহিৰ্ভূয তদুত্থানাৎ পৰং পুণ্যপুৰং গৎৱা বহুজনান্ দৰ্শযামাসুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

53 শ্মশানাদ্ ৱহির্ভূয তদুত্থানাৎ পরং পুণ্যপুরং গৎৱা বহুজনান্ দর্শযামাসুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

53 ၑ္မၑာနာဒ် ဝဟိရ္ဘူယ တဒုတ္ထာနာတ် ပရံ ပုဏျပုရံ ဂတွာ ဗဟုဇနာန် ဒရ္ၑယာမာသုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

53 zmazAnAd vahirbhUya tadutthAnAt paraM puNyapuraM gatvA bahujanAn darzayAmAsuH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

53 શ્મશાનાદ્ વહિર્ભૂય તદુત્થાનાત્ પરં પુણ્યપુરં ગત્વા બહુજનાન્ દર્શયામાસુઃ|

Ver Capítulo Copiar




मत्ती 27:53
7 Referencias Cruzadas  

तदा प्रतारकस्तं पुण्यनगरं नीत्वा मन्दिरस्य चूडोपरि निधाय गदितवान्,


किन्तु मन्दिरस्य बहिःप्राङ्गणं त्यज न मिमीष्व यतस्तद् अन्यजातीयेभ्यो दत्तं, पवित्रं नगरञ्च द्विचत्वारिंशन्मासान् यावत् तेषां चरणै र्मर्द्दिष्यते।


अपरं स्वर्गाद् अवरोहन्ती पवित्रा नगरी, अर्थतो नवीना यिरूशालमपुरी मया दृष्टा, सा वराय विभूषिता कन्येव सुसज्जितासीत्।


यदि च कश्चिद् एतद्ग्रन्थस्थभविष्यद्वाक्येभ्यः किमप्यपहरति तर्हीश्वरो ग्रन्थे ऽस्मिन् लिखितात् जीवनवृक्षात् पवित्रनगराच्च तस्यांशमपहरिष्यति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos