Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 27:40 - सत्यवेदः। Sanskrit NT in Devanagari

40 हे ईश्वरमन्दिरभञ्जक दिनत्रये तन्निर्म्मातः स्वं रक्ष, चेत्त्वमीश्वरसुतस्तर्हि क्रुशादवरोह।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 হে ঈশ্ৱৰমন্দিৰভঞ্জক দিনত্ৰযে তন্নিৰ্ম্মাতঃ স্ৱং ৰক্ষ, চেত্ত্ৱমীশ্ৱৰসুতস্তৰ্হি ক্ৰুশাদৱৰোহ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 হে ঈশ্ৱরমন্দিরভঞ্জক দিনত্রযে তন্নির্ম্মাতঃ স্ৱং রক্ষ, চেত্ত্ৱমীশ্ৱরসুতস্তর্হি ক্রুশাদৱরোহ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ဟေ ဤၑွရမန္ဒိရဘဉ္ဇက ဒိနတြယေ တန္နိရ္မ္မာတး သွံ ရက္ၐ, စေတ္တွမီၑွရသုတသ္တရှိ ကြုၑာဒဝရောဟ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 hE Izvaramandirabhanjjaka dinatrayE tannirmmAtaH svaM rakSa, cEttvamIzvarasutastarhi kruzAdavarOha|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

40 હે ઈશ્વરમન્દિરભઞ્જક દિનત્રયે તન્નિર્મ્માતઃ સ્વં રક્ષ, ચેત્ત્વમીશ્વરસુતસ્તર્હિ ક્રુશાદવરોહ|

Ver Capítulo Copiar




मत्ती 27:40
13 Referencias Cruzadas  

एतत्कालस्य दुष्टो व्यभिचारी च वंशो लक्ष्म गवेषयति, किन्तु यूनसो भविष्यद्वादिनो लक्ष्म विनान्यत् किमपि लक्ष्म तान् न दर्शयिय्यते। तदानीं स तान् विहाय प्रतस्थे।


शेषे द्वौ मृषासाक्षिणावागत्य जगदतुः, पुमानयमकथयत्, अहमीश्वरमन्दिरं भंक्त्वा दिनत्रयमध्ये तन्निर्म्मातुं शक्नोमि।


प्रधानयाजकाध्यापकप्राचीनाश्च तथा तिरस्कृत्य जगदुः,


सोऽन्यजनानावत्, किन्तु स्वमवितुं न शक्नोति। यदीस्रायेलो राजा भवेत्, तर्हीदानीमेव क्रुशादवरोहतु, तेन तं वयं प्रत्येष्यामः।


यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।


तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विधेहि।


त्वं यदिश्वरस्य तनयो भवेस्तर्हीतोऽधः पत, यत इत्थं लिखितमास्ते, आदेक्ष्यति निजान् दूतान् रक्षितुं त्वां परमेश्वरः। यथा सर्व्वेषु मार्गेषु त्वदीयचरणद्वये। न लगेत् प्रस्तराघातस्त्वां घरिष्यन्ति ते करैः॥


तत इब्राहीम् जगाद, ते यदि मूसाभविष्यद्वादिनाञ्च वचनानि न मन्यन्ते तर्हि मृतलोकानां कस्मिंश्चिद् उत्थितेपि ते तस्य मन्त्रणां न मंस्यन्ते।


पृथिवीनिवासिनश्च तयो र्हेतोरानन्दिष्यन्ति सुखभोगं कुर्व्वन्तः परस्परं दानानि प्रेषयिष्यन्ति च यतस्ताभ्यां भविष्यद्वादिभ्यां पृथिवीनिवासिनो यातनां प्राप्ताः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos