Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 27:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 तदा पीलातः पप्रच्छ, तर्हि यं ख्रीष्टं वदन्ति, तं यीशुं किं करिष्यामि? सर्व्वे कथयामासुः, स क्रुशेन विध्यतां।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদা পীলাতঃ পপ্ৰচ্ছ, তৰ্হি যং খ্ৰীষ্টং ৱদন্তি, তং যীশুং কিং কৰিষ্যামি? সৰ্ৱ্ৱে কথযামাসুঃ, স ক্ৰুশেন ৱিধ্যতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদা পীলাতঃ পপ্রচ্ছ, তর্হি যং খ্রীষ্টং ৱদন্তি, তং যীশুং কিং করিষ্যামি? সর্ৱ্ৱে কথযামাসুঃ, স ক্রুশেন ৱিধ্যতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒါ ပီလာတး ပပြစ္ဆ, တရှိ ယံ ခြီၐ္ဋံ ဝဒန္တိ, တံ ယီၑုံ ကိံ ကရိၐျာမိ? သရွွေ ကထယာမာသုး, သ ကြုၑေန ဝိဓျတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tadA pIlAtaH papraccha, tarhi yaM khrISTaM vadanti, taM yIzuM kiM kariSyAmi? sarvvE kathayAmAsuH, sa kruzEna vidhyatAM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 તદા પીલાતઃ પપ્રચ્છ, તર્હિ યં ખ્રીષ્ટં વદન્તિ, તં યીશું કિં કરિષ્યામિ? સર્વ્વે કથયામાસુઃ, સ ક્રુશેન વિધ્યતાં|

Ver Capítulo Copiar




मत्ती 27:22
16 Referencias Cruzadas  

तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशुरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति।


ततः पीलातस्तत्र मिलितान् लोकान् अपृच्छत्, एष बरब्बा बन्धी ख्रीष्टविख्यातो यीशुश्चैतयोः कं मोचयिष्यामि? युष्माकं किमीप्सितं?


ततोऽधिपतिस्तान् पृष्टवान्, एतयोः कमहं मोचयिष्यामि? युष्माकं केच्छा? ते प्रोचु र्बरब्बां।


ततोऽधिपतिरवादीत्, कुतः? किं तेनापराद्धं? किन्तु ते पुनरुचै र्जगदुः, स क्रुशेन विध्यतां।


तदानीं प्रधानयाजका मन्त्रिणश्च यीशुं घातयितुं तत्प्रातिकूल्येन साक्षिणो मृगयाञ्चक्रिरे, किन्तु न प्राप्ताः।


तदा सा महिलावादीत् ख्रीष्टनाम्ना विख्यातोऽभिषिक्तः पुरुष आगमिष्यतीति जानामि स च सर्व्वाः कथा अस्मान् ज्ञापयिष्यति।


प्राणहननस्य कमपि हेतुम् अप्राप्यापि पीलातस्य निकटे तस्य वधं प्रार्थयन्त।


अतो हे भ्रातरः, अनेन जनेन पापमोचनं भवतीति युष्मान् प्रति प्रचारितम् आस्ते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos