Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 27:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 तैरीर्ष्यया स समर्पित इति स ज्ञातवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তৈৰীৰ্ষ্যযা স সমৰ্পিত ইতি স জ্ঞাতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তৈরীর্ষ্যযা স সমর্পিত ইতি স জ্ঞাতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တဲရီရ္ၐျယာ သ သမရ္ပိတ ဣတိ သ ဇ္ဉာတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tairIrSyayA sa samarpita iti sa jnjAtavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 તૈરીર્ષ્યયા સ સમર્પિત ઇતિ સ જ્ઞાતવાન્|

Ver Capítulo Copiar




मत्ती 27:18
13 Referencias Cruzadas  

ततः पीलातस्तत्र मिलितान् लोकान् अपृच्छत्, एष बरब्बा बन्धी ख्रीष्टविख्यातो यीशुश्चैतयोः कं मोचयिष्यामि? युष्माकं किमीप्सितं?


अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।


यतः प्रधानयाजका ईर्ष्यात एव यीशुं समार्पयन्निति स विवेद।


किन्तु यिहूदीयलोका जननिवहं विलोक्य ईर्ष्यया परिपूर्णाः सन्तो विपरीतकथाकथनेनेश्वरनिन्दया च पौलेनोक्तां कथां खण्डयितुं चेष्टितवन्तः।


अनन्तरं महायाजकः सिदूकिनां मतग्राहिणस्तेषां सहचराश्च


ते पूर्व्वपुरुषा ईर्ष्यया परिपूर्णा मिसरदेशं प्रेषयितुं यूषफं व्यक्रीणन्।


यूयं किं मन्यध्वे? शास्त्रस्य वाक्यं किं फलहीनं भवेत्? अस्मदन्तर्वासी य आत्मा स वा किम् ईर्ष्यार्थं प्रेम करोति?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos