Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 27:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 अन्यच्च तन्महकालेऽधिपतेरेतादृशी रातिरासीत्, प्रजा यं कञ्चन बन्धिनं याचन्ते, तमेव स मोचयतीति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অন্যচ্চ তন্মহকালেঽধিপতেৰেতাদৃশী ৰাতিৰাসীৎ, প্ৰজা যং কঞ্চন বন্ধিনং যাচন্তে, তমেৱ স মোচযতীতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অন্যচ্চ তন্মহকালেঽধিপতেরেতাদৃশী রাতিরাসীৎ, প্রজা যং কঞ্চন বন্ধিনং যাচন্তে, তমেৱ স মোচযতীতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အနျစ္စ တန္မဟကာလေ'ဓိပတေရေတာဒၖၑီ ရာတိရာသီတ်, ပြဇာ ယံ ကဉ္စန ဗန္ဓိနံ ယာစန္တေ, တမေဝ သ မောစယတီတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 anyacca tanmahakAlE'dhipatErEtAdRzI rAtirAsIt, prajA yaM kanjcana bandhinaM yAcantE, tamEva sa mOcayatIti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 અન્યચ્ચ તન્મહકાલેઽધિપતેરેતાદૃશી રાતિરાસીત્, પ્રજા યં કઞ્ચન બન્ધિનં યાચન્તે, તમેવ સ મોચયતીતિ|

Ver Capítulo Copiar




मत्ती 27:15
11 Referencias Cruzadas  

किन्तु तैरुक्तं महकाले न धर्त्तव्यः, धृते प्रजानां कलहेन भवितुं शक्यते।


तदानीं बरब्बानामा कश्चित् ख्यातबन्ध्यासीत्।


तस्मादेनं ताडयित्वा विहास्यामि।


तत्रोत्सवे तेषामेको मोचयितव्यः।


इति हेतोस्ते प्रोच्चैरेकदा प्रोचुः, एनं दूरीकृत्य बरब्बानामानं मोचय।


किन्तु पितरो बहिर्द्वारस्य समीपेऽतिष्ठद् अतएव महायाजकेन परिचितः स शिष्यः पुनर्बहिर्गत्वा दौवायिकायै कथयित्वा पितरम् अभ्यन्तरम् आनयत्।


ततः पीलातो यीशुं क्रुशे वेधितुं तेषां हस्तेषु समार्पयत्, ततस्ते तं धृत्वा नीतवन्तः।


किन्तु वत्सरद्वयात् परं पर्कियफीष्ट फालिक्षस्य पदं प्राप्ते सति फीलिक्षो यिहूदीयान् सन्तुष्टान् चिकीर्षन् पौलं बद्धं संस्थाप्य गतवान्।


किन्तु फीष्टो यिहूदीयान् सन्तुष्टान् कर्त्तुम् अभिलषन् पौलम् अभाषत त्वं किं यिरूशालमं गत्वास्मिन् अभियोगे मम साक्षाद् विचारितो भविष्यसि?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos