Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 27:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 अनन्तरं यीशौ तदधिपतेः सम्मुख उपतिष्ठति स तं पप्रच्छ, त्वं किं यिहूदीयानां राजा? तदा यीशुस्तमवदत्, त्वं सत्यमुक्तवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অনন্তৰং যীশৌ তদধিপতেঃ সম্মুখ উপতিষ্ঠতি স তং পপ্ৰচ্ছ, ৎৱং কিং যিহূদীযানাং ৰাজা? তদা যীশুস্তমৱদৎ, ৎৱং সত্যমুক্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অনন্তরং যীশৌ তদধিপতেঃ সম্মুখ উপতিষ্ঠতি স তং পপ্রচ্ছ, ৎৱং কিং যিহূদীযানাং রাজা? তদা যীশুস্তমৱদৎ, ৎৱং সত্যমুক্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အနန္တရံ ယီၑော် တဒဓိပတေး သမ္မုခ ဥပတိၐ္ဌတိ သ တံ ပပြစ္ဆ, တွံ ကိံ ယိဟူဒီယာနာံ ရာဇာ? တဒါ ယီၑုသ္တမဝဒတ်, တွံ သတျမုက္တဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 anantaraM yIzau tadadhipatEH sammukha upatiSThati sa taM papraccha, tvaM kiM yihUdIyAnAM rAjA? tadA yIzustamavadat, tvaM satyamuktavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 અનન્તરં યીશૌ તદધિપતેઃ સમ્મુખ ઉપતિષ્ઠતિ સ તં પપ્રચ્છ, ત્વં કિં યિહૂદીયાનાં રાજા? તદા યીશુસ્તમવદત્, ત્વં સત્યમુક્તવાન્|

Ver Capítulo Copiar




मत्ती 27:11
11 Referencias Cruzadas  

यूयं मन्नामहेतोः शास्तृणां राज्ञाञ्च समक्षं तानन्यदेशिनश्चाधि साक्षित्वार्थमानेष्यध्वे।


यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तैर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते?


यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम।


तदा यिहूदानामा यो जनस्तं परकरेषु समर्पयिष्यति, स उक्तवान्, हे गुरो, स किमहं? ततः स प्रत्युक्तवान्, त्वया सत्यं गदितम्।


यीशुः प्रत्यवदत्, त्वं सत्यमुक्तवान्; अहं युष्मान् तथ्यं वदामि, इतःपरं मनुजसुतं सर्व्वशक्तिमतो दक्षिणपार्श्वे स्थातुं गगणस्थं जलधरानारुह्यायान्तं वीक्षध्वे।


तदा यीशुस्तं प्रोवाच भवाम्यहम् यूयञ्च सर्व्वशक्तिमतो दक्षीणपार्श्वे समुपविशन्तं मेघ मारुह्य समायान्तञ्च मनुष्यपुत्रं सन्द्रक्ष्यथ।


ततस्ते पप्रच्छुः, र्तिह त्वमीश्वरस्य पुत्रः? स कथयामास, यूयं यथार्थं वदथ स एवाहं।


अपरं सर्व्वेषां जीवयितुरीश्वरस्य साक्षाद् यश्च ख्रीष्टो यीशुः पन्तीयपीलातस्य समक्षम् उत्तमां प्रतिज्ञां स्वीकृतवान् तस्य साक्षाद् अहं त्वाम् इदम् आज्ञापयामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos