Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 26:30 - सत्यवेदः। Sanskrit NT in Devanagari

30 पश्चात् ते गीतमेकं संगीय जैतुनाख्यगिरिं गतवन्तः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 পশ্চাৎ তে গীতমেকং সংগীয জৈতুনাখ্যগিৰিং গতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 পশ্চাৎ তে গীতমেকং সংগীয জৈতুনাখ্যগিরিং গতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ပၑ္စာတ် တေ ဂီတမေကံ သံဂီယ ဇဲတုနာချဂိရိံ ဂတဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 pazcAt tE gItamEkaM saMgIya jaitunAkhyagiriM gatavantaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 પશ્ચાત્ તે ગીતમેકં સંગીય જૈતુનાખ્યગિરિં ગતવન્તઃ|

Ver Capítulo Copiar




मत्ती 26:30
11 Referencias Cruzadas  

अनन्तरं तेषु यिरूशालम्नगरस्य समीपवेर्त्तिनो जैतुननामकधराधरस्य समीपस्थ्तिं बैत्फगिग्रामम् आगतेषु, यीशुः शिष्यद्वयं प्रेषयन् जगाद,


अपरमहं नूत्नगोस्तनीरसं न पास्यामि, तावत् गोस्तनीफलरसं पुनः कदापि न पास्यामि।


अपरञ्च स दिवा मन्दिर उपदिश्य राचै जैतुनाद्रिं गत्वातिष्ठत्।


अपरं प्रभुरुवाच, हे शिमोन् पश्य तितउना धान्यानीव युष्मान् शैतान् चालयितुम् ऐच्छत्,


अथ स तस्माद्वहि र्गत्वा स्वाचारानुसारेण जैतुननामाद्रिं जगाम शिष्याश्च तत्पश्चाद् ययुः।


अहं पितरि प्रेम करोमि तथा पितु र्विधिवत् कर्म्माणि करोमीति येन जगतो लोका जानन्ति तदर्थम् उत्तिष्ठत वयं स्थानादस्माद् गच्छाम।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos