Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 26:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 युष्माभि र्ज्ञातं दिनद्वयात् परं निस्तारमह उपस्थास्यति, तत्र मनुजसुतः क्रुशेन हन्तुं परकरेषु समर्पिष्यते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যুষ্মাভি ৰ্জ্ঞাতং দিনদ্ৱযাৎ পৰং নিস্তাৰমহ উপস্থাস্যতি, তত্ৰ মনুজসুতঃ ক্ৰুশেন হন্তুং পৰকৰেষু সমৰ্পিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যুষ্মাভি র্জ্ঞাতং দিনদ্ৱযাৎ পরং নিস্তারমহ উপস্থাস্যতি, তত্র মনুজসুতঃ ক্রুশেন হন্তুং পরকরেষু সমর্পিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယုၐ္မာဘိ ရ္ဇ္ဉာတံ ဒိနဒွယာတ် ပရံ နိသ္တာရမဟ ဥပသ္ထာသျတိ, တတြ မနုဇသုတး ကြုၑေန ဟန္တုံ ပရကရေၐု သမရ္ပိၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yuSmAbhi rjnjAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH kruzEna hantuM parakarESu samarpiSyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 યુષ્માભિ ર્જ્ઞાતં દિનદ્વયાત્ પરં નિસ્તારમહ ઉપસ્થાસ્યતિ, તત્ર મનુજસુતઃ ક્રુશેન હન્તું પરકરેષુ સમર્પિષ્યતે|

Ver Capítulo Copiar




मत्ती 26:2
17 Referencias Cruzadas  

किनानीयः शिमोन्, य ईष्करियोतीययिहूदाः ख्रीष्टं परकरेऽर्पयत्।


अपरं तेषां गालील्प्रदेशे भ्रमणकाले यीशुना ते गदिताः, मनुजसुतो जनानां करेषु समर्पयिष्यते तै र्हनिष्यते च,


एतन्निरागोनरप्राणपरकरार्पणात् कलुषं कृतवानहं। तदा त उदितवन्तः, तेनास्माकं किं? त्वया तद् बुध्यताम्।


मम दुःखभोगात् पूर्व्वं युभाभिः सह निस्तारोत्सवस्यैतस्य भोज्यं भोक्तुं मयातिवाञ्छा कृता।


अनन्तरं यिहूदीयानां निस्तारोत्सवे निकटवर्त्तिनि सति तदुत्सवात् पूर्व्वं स्वान् शुचीन् कर्त्तुं बहवो जना ग्रामेभ्यो यिरूशालम् नगरम् आगच्छन्,


निस्तारोत्सवात् पूर्व्वं दिनषट्के स्थिते यीशु र्यं प्रमीतम् इलियासरं श्मशानाद् उदस्थापरत् तस्य निवासस्थानं बैथनियाग्रामम् आगच्छत्।


किन्तु विश्वासघातियिहूदास्तत् स्थानं परिचीयते यतो यीशुः शिष्यैः सार्द्धं कदाचित् तत् स्थानम् अगच्छत्।


एवं सति यीशुः स्वस्य मृत्यौ यां कथां कथितवान् सा सफलाभवत्।


तदनन्तरं यिहूदियानां निस्तारोत्सवे निकटमागते यीशु र्यिरूशालम् नगरम् आगच्छत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos