Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 25:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 वणिक्षु मम वित्तार्पणं तवोचितमासीत्, येनाहमागत्य वृद्व्या साकं मूलमुद्राः प्राप्स्यम्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ৱণিক্ষু মম ৱিত্তাৰ্পণং তৱোচিতমাসীৎ, যেনাহমাগত্য ৱৃদ্ৱ্যা সাকং মূলমুদ্ৰাঃ প্ৰাপ্স্যম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ৱণিক্ষু মম ৱিত্তার্পণং তৱোচিতমাসীৎ, যেনাহমাগত্য ৱৃদ্ৱ্যা সাকং মূলমুদ্রাঃ প্রাপ্স্যম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ဝဏိက္ၐု မမ ဝိတ္တာရ္ပဏံ တဝေါစိတမာသီတ်, ယေနာဟမာဂတျ ဝၖဒွျာ သာကံ မူလမုဒြား ပြာပ္သျမ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 vaNikSu mama vittArpaNaM tavOcitamAsIt, yEnAhamAgatya vRdvyA sAkaM mUlamudrAH prApsyam|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 વણિક્ષુ મમ વિત્તાર્પણં તવોચિતમાસીત્, યેનાહમાગત્ય વૃદ્વ્યા સાકં મૂલમુદ્રાઃ પ્રાપ્સ્યમ્|

Ver Capítulo Copiar




मत्ती 25:27
6 Referencias Cruzadas  

तदा तस्य प्रभुः प्रत्यवदत् रे दुष्टालस दास, यत्राहं न वपामि, तत्र छिनद्मि, यत्र च न किरामि, तत्रेव संगृह्लामीति चेदजानास्तर्हि


अतोस्मात् तां पोटलिकाम् आदाय यस्य दश पोटलिकाः सन्ति तस्मिन्नर्पयत।


व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।


सर्व्वान् प्रति विचाराज्ञासाधनायागमिष्यति। तदा चाधार्म्मिकाः सर्व्वे जाता यैरपराधिनः। विधर्म्मकर्म्मणां तेषां सर्व्वेषामेव कारणात्। तथा तद्वैपरीत्येनाप्यधर्म्माचारिपापिनां। उक्तकठोरवाक्यानां सर्व्वेषामपि कारणात्। परमेशेन दोषित्वं तेषां प्रकाशयिष्यते॥


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos