Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 25:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 अनन्तरं यो दासः पञ्च पोटलिकाः लब्धवान्, स गत्वा वाणिज्यं विधाय ता द्विगुणीचकार।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অনন্তৰং যো দাসঃ পঞ্চ পোটলিকাঃ লব্ধৱান্, স গৎৱা ৱাণিজ্যং ৱিধায তা দ্ৱিগুণীচকাৰ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অনন্তরং যো দাসঃ পঞ্চ পোটলিকাঃ লব্ধৱান্, স গৎৱা ৱাণিজ্যং ৱিধায তা দ্ৱিগুণীচকার|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အနန္တရံ ယော ဒါသး ပဉ္စ ပေါဋလိကား လဗ္ဓဝါန်, သ ဂတွာ ဝါဏိဇျံ ဝိဓာယ တာ ဒွိဂုဏီစကာရ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 anantaraM yO dAsaH panjca pOTalikAH labdhavAn, sa gatvA vANijyaM vidhAya tA dviguNIcakAra|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 અનન્તરં યો દાસઃ પઞ્ચ પોટલિકાઃ લબ્ધવાન્, સ ગત્વા વાણિજ્યં વિધાય તા દ્વિગુણીચકાર|

Ver Capítulo Copiar




मत्ती 25:16
27 Referencias Cruzadas  

आरब्धे तस्मिन् गणने सार्द्धसहस्रमुद्रापूरितानां दशसहस्रपुटकानाम् एकोऽघमर्णस्तत्समक्षमानायि।


यश्च दासो द्वे पोटलिके अलभत, सोपि ता मुद्रा द्विगुणीचकार।


यात्राकाले निजान् दशदासान् आहूय दशस्वर्णमुद्रा दत्त्वा ममागमनपर्य्यन्तं वाणिज्यं कुरुतेत्यादिदेश।


दायूदा ईश्वराभिमतसेवायै निजायुषि व्ययिते सति स महानिद्रां प्राप्य निजैः पूर्व्वपुरुषैः सह मिलितः सन् अक्षीयत;


यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।


अपरं यः कृषीवलः कर्म्म करोति तेन प्रथमेन फलभागिना भवितव्यं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos