Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 25:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 अपरं स एतादृशः कस्यचित् पुंसस्तुल्यः, यो दूरदेशं प्रति यात्राकाले निजदासान् आहूय तेषां स्वस्वसामर्थ्यानुरूपम्

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰং স এতাদৃশঃ কস্যচিৎ পুংসস্তুল্যঃ, যো দূৰদেশং প্ৰতি যাত্ৰাকালে নিজদাসান্ আহূয তেষাং স্ৱস্ৱসামৰ্থ্যানুৰূপম্

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরং স এতাদৃশঃ কস্যচিৎ পুংসস্তুল্যঃ, যো দূরদেশং প্রতি যাত্রাকালে নিজদাসান্ আহূয তেষাং স্ৱস্ৱসামর্থ্যানুরূপম্

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရံ သ ဧတာဒၖၑး ကသျစိတ် ပုံသသ္တုလျး, ယော ဒူရဒေၑံ ပြတိ ယာတြာကာလေ နိဇဒါသာန် အာဟူယ တေၐာံ သွသွသာမရ္ထျာနုရူပမ္

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparaM sa EtAdRzaH kasyacit puMsastulyaH, yO dUradEzaM prati yAtrAkAlE nijadAsAn AhUya tESAM svasvasAmarthyAnurUpam

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 અપરં સ એતાદૃશઃ કસ્યચિત્ પુંસસ્તુલ્યઃ, યો દૂરદેશં પ્રતિ યાત્રાકાલે નિજદાસાન્ આહૂય તેષાં સ્વસ્વસામર્થ્યાનુરૂપમ્

Ver Capítulo Copiar




मत्ती 25:14
13 Referencias Cruzadas  

अपरमेकं दृष्टान्तं शृणुत, कश्चिद् गृहस्थः क्षेत्रे द्राक्षालता रोपयित्वा तच्चतुर्दिक्षु वारणीं विधाय तन्मध्ये द्राक्षायन्त्रं स्थापितवान्, माञ्चञ्च निर्म्मितवान्, ततः कृषकेषु तत् क्षेत्रं समर्प्य स्वयं दूरदेशं जगाम।


यद्वत् कश्चित् पुमान् स्वनिवेशनाद् दूरदेशं प्रति यात्राकरणकाले दासेषु स्वकार्य्यस्य भारमर्पयित्वा सर्व्वान् स्वे स्वे कर्म्मणि नियोजयति; अपरं दौवारिकं जागरितुं समादिश्य याति, तद्वन् नरपुत्रः।


अथ लोकानां साक्षात् स इमां दृष्टान्तकथां वक्तुमारेभे, कश्चिद् द्राक्षाक्षेत्रं कृत्वा तत् क्षेत्रं कृषीवलानां हस्तेषु समर्प्य बहुकालार्थं दूरदेशं जगाम।


दाया बहुविधाः किन्त्वेक आत्मा


पौलः कः? आपल्लो र्वा कः? तौ परिचारकमात्रौ तयोरेकैकस्मै च प्रभु र्यादृक् फलमददात् तद्वत् तयोर्द्वारा यूयं विश्वासिनो जाताः।


स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos