Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 24:50 - सत्यवेदः। Sanskrit NT in Devanagari

50 स दासो यदा नापेक्षते, यञ्च दण्डं न जानाति, तत्कालएव तत्प्रभुरुपस्थास्यति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

50 স দাসো যদা নাপেক্ষতে, যঞ্চ দণ্ডং ন জানাতি, তৎকালএৱ তৎপ্ৰভুৰুপস্থাস্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

50 স দাসো যদা নাপেক্ষতে, যঞ্চ দণ্ডং ন জানাতি, তৎকালএৱ তৎপ্রভুরুপস্থাস্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

50 သ ဒါသော ယဒါ နာပေက္ၐတေ, ယဉ္စ ဒဏ္ဍံ န ဇာနာတိ, တတ္ကာလဧဝ တတ္ပြဘုရုပသ္ထာသျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

50 sa dAsO yadA nApEkSatE, yanjca daNPaM na jAnAti, tatkAlaEva tatprabhurupasthAsyati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

50 સ દાસો યદા નાપેક્ષતે, યઞ્ચ દણ્ડં ન જાનાતિ, તત્કાલએવ તત્પ્રભુરુપસ્થાસ્યતિ|

Ver Capítulo Copiar




मत्ती 24:50
7 Referencias Cruzadas  

ऽपरदासान् प्रहर्त्तुं मत्तानां सङ्गे भोक्तुं पातुञ्च प्रवर्त्तते,


तदा तं दण्डयित्वा यत्र स्थाने रोदनं दन्तघर्षणञ्चासाते, तत्र कपटिभिः साकं तद्दशां निरूपयिष्यति।


तर्हि यदा प्रभुं नापेक्षिष्यते यस्मिन् क्षणे सोऽचेतनश्च स्थास्यति तस्मिन्नेव क्षणे तस्य प्रभुरागत्य तं पदभ्रष्टं कृत्वा विश्वासहीनैः सह तस्य अंशं निरूपयिष्यति।


अतः कीदृशीं शिक्षां लब्धवान् श्रुतवाश्चासि तत् स्मरन् तां पालय स्वमनः परिवर्त्तय च। चेत् प्रबुद्धो न भवेस्तर्ह्यहं स्तेन इव तव समीपम् उपस्थास्यामि किञ्च कस्मिन् दण्डे उपस्थास्यामि तन्न ज्ञास्यसि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos