Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 24:46 - सत्यवेदः। Sanskrit NT in Devanagari

46 प्रभुरागत्य यं दासं तथाचरन्तं वीक्षते, सएव धन्यः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 প্ৰভুৰাগত্য যং দাসং তথাচৰন্তং ৱীক্ষতে, সএৱ ধন্যঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 প্রভুরাগত্য যং দাসং তথাচরন্তং ৱীক্ষতে, সএৱ ধন্যঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 ပြဘုရာဂတျ ယံ ဒါသံ တထာစရန္တံ ဝီက္ၐတေ, သဧဝ ဓနျး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 prabhurAgatya yaM dAsaM tathAcarantaM vIkSatE, saEva dhanyaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

46 પ્રભુરાગત્ય યં દાસં તથાચરન્તં વીક્ષતે, સએવ ધન્યઃ|

Ver Capítulo Copiar




मत्ती 24:46
10 Referencias Cruzadas  

प्रभु र्निजपरिवारान् यथाकालं भोजयितुं यं दासम् अध्यक्षीकृत्य स्थापयति, तादृशो विश्वास्यो धीमान् दासः कः?


युष्मानहं सत्यं वदामि, स तं निजसर्व्वस्वस्याधिपं करिष्यति।


ततः परं राजा दक्षिणस्थितान् मानवान् वदिष्यति, आगच्छत मत्तातस्यानुग्रहभाजनानि, युष्मत्कृत आ जगदारम्भत् यद् राज्यम् आसादितं तदधिकुरुत।


यतः प्रभुरागत्य यान् दासान् सचेतनान् तिष्ठतो द्रक्ष्यति तएव धन्याः; अहं युष्मान् यथार्थं वदामि प्रभुस्तान् भोजनार्थम् उपवेश्य स्वयं बद्धकटिः समीपमेत्य परिवेषयिष्यति।


प्रभुरागत्य यम् एतादृशे कर्म्मणि प्रवृत्तं द्रक्ष्यति सएव दासो धन्यः।


अपरम् इब्रिभाषया हर्म्मगिद्दोनामकस्थने ते सङ्गृहीताः।


तव क्रियाः प्रेम विश्वासः परिचर्य्या सहिष्णुता च मम गोचराः, तव प्रथमक्रियाभ्यः शेषक्रियाः श्रेष्ठास्तदपि जानामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos