Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 24:43 - सत्यवेदः। Sanskrit NT in Devanagari

43 कुत्र यामे स्तेन आगमिष्यतीति चेद् गृहस्थो ज्ञातुम् अशक्ष्यत्, तर्हि जागरित्वा तं सन्धिं कर्त्तितुम् अवारयिष्यत् तद् जानीत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 কুত্ৰ যামে স্তেন আগমিষ্যতীতি চেদ্ গৃহস্থো জ্ঞাতুম্ অশক্ষ্যৎ, তৰ্হি জাগৰিৎৱা তং সন্ধিং কৰ্ত্তিতুম্ অৱাৰযিষ্যৎ তদ্ জানীত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 কুত্র যামে স্তেন আগমিষ্যতীতি চেদ্ গৃহস্থো জ্ঞাতুম্ অশক্ষ্যৎ, তর্হি জাগরিৎৱা তং সন্ধিং কর্ত্তিতুম্ অৱারযিষ্যৎ তদ্ জানীত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ကုတြ ယာမေ သ္တေန အာဂမိၐျတီတိ စေဒ် ဂၖဟသ္ထော ဇ္ဉာတုမ် အၑက္ၐျတ်, တရှိ ဇာဂရိတွာ တံ သန္ဓိံ ကရ္တ္တိတုမ် အဝါရယိၐျတ် တဒ် ဇာနီတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 kutra yAmE stEna AgamiSyatIti cEd gRhasthO jnjAtum azakSyat, tarhi jAgaritvA taM sandhiM karttitum avArayiSyat tad jAnIta|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

43 કુત્ર યામે સ્તેન આગમિષ્યતીતિ ચેદ્ ગૃહસ્થો જ્ઞાતુમ્ અશક્ષ્યત્, તર્હિ જાગરિત્વા તં સન્ધિં કર્ત્તિતુમ્ અવારયિષ્યત્ તદ્ જાનીત|

Ver Capítulo Copiar




मत्ती 24:43
18 Referencias Cruzadas  

तदा स यामिन्याश्चतुर्थप्रहरे पद्भ्यां व्रजन् तेषामन्तिकं गतवान्।


ततस्ते तं गृहीत्वा तेन क्षेत्रपतिना साकं वाग्युद्धं कुर्व्वन्तः कथयामासुः,


युष्माकं प्रभुः कस्मिन् दण्ड आगमिष्यति, तद् युष्माभि र्नावगम्यते, तस्मात् जाग्रतः सन्तस्तिष्ठत।


युष्माभिरवधीयतां, यतो युष्माभि र्यत्र न बुध्यते, तत्रैव दण्डे मनुजसुत आयास्यति।


तदा तासु क्रेतुं गतासु वर आजगाम, ततो याः सज्जिता आसन्, तास्तेन साकं विवाहीयं वेश्म प्रविविशुः।


अतो जाग्रतः सन्तस्तिष्ठत, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न ज्ञायते।


गृहपतिः सायंकाले निशीथे वा तृतीययामे वा प्रातःकाले वा कदागमिष्यति तद् यूयं न जानीथ;


अथ सम्मुखवातवहनात् शिष्या नावं वाहयित्वा परिश्रान्ता इति ज्ञात्वा स निशाचतुर्थयामे सिन्धूपरि पद्भ्यां व्रजन् तेषां समीपमेत्य तेषामग्रे यातुम् उद्यतः।


यदि द्वितीये तृतीये वा प्रहरे समागत्य तथैव पश्यति, तर्हि तएव दासा धन्याः।


अपरञ्च कस्मिन् क्षणे चौरा आगमिष्यन्ति इति यदि गृहपति र्ज्ञातुं शक्नोति तदावश्यं जाग्रन् निजगृहे सन्धिं कर्त्तयितुं वारयति यूयमेतद् वित्त।


यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं।


अपरम् इब्रिभाषया हर्म्मगिद्दोनामकस्थने ते सङ्गृहीताः।


अतः कीदृशीं शिक्षां लब्धवान् श्रुतवाश्चासि तत् स्मरन् तां पालय स्वमनः परिवर्त्तय च। चेत् प्रबुद्धो न भवेस्तर्ह्यहं स्तेन इव तव समीपम् उपस्थास्यामि किञ्च कस्मिन् दण्डे उपस्थास्यामि तन्न ज्ञास्यसि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos