Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 24:30 - सत्यवेदः। Sanskrit NT in Devanagari

30 तदानीम् आकाशमध्ये मनुजसुतस्य लक्ष्म दर्शिष्यते, ततो निजपराक्रमेण महातेजसा च मेघारूढं मनुजसुतं नभसागच्छन्तं विलोक्य पृथिव्याः सर्व्ववंशीया विलपिष्यन्ति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তদানীম্ আকাশমধ্যে মনুজসুতস্য লক্ষ্ম দৰ্শিষ্যতে, ততো নিজপৰাক্ৰমেণ মহাতেজসা চ মেঘাৰূঢং মনুজসুতং নভসাগচ্ছন্তং ৱিলোক্য পৃথিৱ্যাঃ সৰ্ৱ্ৱৱংশীযা ৱিলপিষ্যন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তদানীম্ আকাশমধ্যে মনুজসুতস্য লক্ষ্ম দর্শিষ্যতে, ততো নিজপরাক্রমেণ মহাতেজসা চ মেঘারূঢং মনুজসুতং নভসাগচ্ছন্তং ৱিলোক্য পৃথিৱ্যাঃ সর্ৱ্ৱৱংশীযা ৱিলপিষ্যন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တဒါနီမ် အာကာၑမဓျေ မနုဇသုတသျ လက္ၐ္မ ဒရ္ၑိၐျတေ, တတော နိဇပရာကြမေဏ မဟာတေဇသာ စ မေဃာရူဎံ မနုဇသုတံ နဘသာဂစ္ဆန္တံ ဝိလောကျ ပၖထိဝျား သရွွဝံၑီယာ ဝိလပိၐျန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tadAnIm AkAzamadhyE manujasutasya lakSma darziSyatE, tatO nijaparAkramENa mahAtEjasA ca mEghArUPhaM manujasutaM nabhasAgacchantaM vilOkya pRthivyAH sarvvavaMzIyA vilapiSyanti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 તદાનીમ્ આકાશમધ્યે મનુજસુતસ્ય લક્ષ્મ દર્શિષ્યતે, તતો નિજપરાક્રમેણ મહાતેજસા ચ મેઘારૂઢં મનુજસુતં નભસાગચ્છન્તં વિલોક્ય પૃથિવ્યાઃ સર્વ્વવંશીયા વિલપિષ્યન્તિ|

Ver Capítulo Copiar




मत्ती 24:30
17 Referencias Cruzadas  

अनन्तरं तस्मिन् जैतुनपर्व्वतोपरि समुपविष्टे शिष्यास्तस्य समीपमागत्य गुप्तं पप्रच्छुः, एता घटनाः कदा भविष्यन्ति? भवत आगमनस्य युगान्तस्य च किं लक्ष्म? तदस्मान् वदतु।


अपरं नोहे विद्यमाने यादृशमभवत् तादृशं मनुजसुतस्यागमनकालेपि भविष्यति।


अपरम् आप्लावितोयमागत्य यावत् सकलमनुजान् प्लावयित्वा नानयत्, तावत् ते यथा न विदामासुः, तथा मनुजसुतागमनेपि भविष्यति।


यीशुः प्रत्यवदत्, त्वं सत्यमुक्तवान्; अहं युष्मान् तथ्यं वदामि, इतःपरं मनुजसुतं सर्व्वशक्तिमतो दक्षिणपार्श्वे स्थातुं गगणस्थं जलधरानारुह्यायान्तं वीक्षध्वे।


तदानीं महापराक्रमेण महैश्वर्य्येण च मेघमारुह्य समायान्तं मानवसुतं मानवाः समीक्षिष्यन्ते।


एता घटनाः कदा भविष्यन्ति? तथैतत्सर्व्वासां सिद्ध्युपक्रमस्य वा किं चिह्नं? तदस्मभ्यं कथयतु भवान्।


तदा पराक्रमेणा महातेजसा च मेघारूढं मनुष्यपुत्रम् आयान्तं द्रक्ष्यन्ति।


किन्त्वितः परं मनुजसुतः सर्व्वशक्तिमत ईश्वरस्य दक्षिणे पार्श्वे समुपवेक्ष्यति।


हे गालीलीयलोका यूयं किमर्थं गगणं प्रति निरीक्ष्य दण्डायमानास्तिष्ठथ? युष्माकं समीपात् स्वर्गं नीतो यो यीशुस्तं यूयं यथा स्वर्गम् आरोहन्तम् अदर्शम् तथा स पुनश्चागमिष्यति।


क्लिश्यमानेभ्यो युष्मभ्यं शान्तिदानम् ईश्वरेण न्याय्यं भोत्स्यते;


पश्यत स मेघैरागच्छति तेनैकैकस्य चक्षुस्तं द्रक्ष्यति ये च तं विद्धवन्तस्ते ऽपि तं विलोकिष्यन्ते तस्य कृते पृथिवीस्थाः सर्व्वे वंशा विलपिष्यन्ति। सत्यम् आमेन्।


ततः परं स्वर्गे महाचित्रं दृष्टं योषिदेकासीत् सा परिहितसूर्य्या चन्द्रश्च तस्याश्चरणयोरधो द्वादशताराणां किरीटञ्च शिरस्यासीत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos