Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 24:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 यः कश्चिद् गृहपृष्ठे तिष्ठति, स गृहात् किमपि वस्त्वानेतुम् अधेा नावरोहेत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যঃ কশ্চিদ্ গৃহপৃষ্ঠে তিষ্ঠতি, স গৃহাৎ কিমপি ৱস্ত্ৱানেতুম্ অধেा নাৱৰোহেৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যঃ কশ্চিদ্ গৃহপৃষ্ঠে তিষ্ঠতি, স গৃহাৎ কিমপি ৱস্ত্ৱানেতুম্ অধেा নাৱরোহেৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယး ကၑ္စိဒ် ဂၖဟပၖၐ္ဌေ တိၐ္ဌတိ, သ ဂၖဟာတ် ကိမပိ ဝသ္တွာနေတုမ် အဓေा နာဝရောဟေတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yaH kazcid gRhapRSThE tiSThati, sa gRhAt kimapi vastvAnEtum adhEा nAvarOhEt|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 યઃ કશ્ચિદ્ ગૃહપૃષ્ઠે તિષ્ઠતિ, સ ગૃહાત્ કિમપિ વસ્ત્વાનેતુમ્ અધેा નાવરોહેત્|

Ver Capítulo Copiar




मत्ती 24:17
14 Referencias Cruzadas  

यदहं युष्मान् तमसि वच्मि तद् युष्माभिर्दीप्तौ कथ्यतां; कर्णाभ्यां यत् श्रूयते तद् गेहोपरि प्रचार्य्यतां।


तदानीं ये यिहूदीयदेशे तिष्ठन्ति, ते पर्व्वतेषु पलायन्तां।


यश्च क्षेत्रे तिष्ठति, सोपि वस्त्रमानेतुं परावृत्य न यायात्।


अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसनाञ्च वपूंषि किं श्रेष्ठाणि न हि?


अन्धकारे तिष्ठनतो याः कथा अकथयत ताः सर्व्वाः कथा दीप्तौ श्रोष्यन्ते निर्जने कर्णे च यदकथयत गृहपृष्ठात् तत् प्रचारयिष्यते।


किन्तु बहुजननिवहसम्वाधात् न शक्नुवन्तो गृहोपरि गत्वा गृहपृष्ठं खनित्वा तं पक्षाघातिनं सखट्वं गृहमध्ये यीशोः सम्मुखे ऽवरोहयामासुः।


परस्मिन् दिने ते यात्रां कृत्वा यदा नगरस्य समीप उपातिष्ठन्, तदा पितरो द्वितीयप्रहरवेलायां प्रार्थयितुं गृहपृष्ठम् आरोहत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos