Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 23:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 केवलं लोकदर्शनाय सर्व्वकर्म्माणि कुर्व्वन्ति; फलतः पट्टबन्धान् प्रसार्य्य धारयन्ति, स्ववस्त्रेषु च दीर्घग्रन्थीन् धारयन्ति;

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 কেৱলং লোকদৰ্শনায সৰ্ৱ্ৱকৰ্ম্মাণি কুৰ্ৱ্ৱন্তি; ফলতঃ পট্টবন্ধান্ প্ৰসাৰ্য্য ধাৰযন্তি, স্ৱৱস্ত্ৰেষু চ দীৰ্ঘগ্ৰন্থীন্ ধাৰযন্তি;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 কেৱলং লোকদর্শনায সর্ৱ্ৱকর্ম্মাণি কুর্ৱ্ৱন্তি; ফলতঃ পট্টবন্ধান্ প্রসার্য্য ধারযন্তি, স্ৱৱস্ত্রেষু চ দীর্ঘগ্রন্থীন্ ধারযন্তি;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ကေဝလံ လောကဒရ္ၑနာယ သရွွကရ္မ္မာဏိ ကုရွွန္တိ; ဖလတး ပဋ္ဋဗန္ဓာန် ပြသာရျျ ဓာရယန္တိ, သွဝသ္တြေၐု စ ဒီရ္ဃဂြန္ထီန် ဓာရယန္တိ;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 kEvalaM lOkadarzanAya sarvvakarmmANi kurvvanti; phalataH paTTabandhAn prasAryya dhArayanti, svavastrESu ca dIrghagranthIn dhArayanti;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 કેવલં લોકદર્શનાય સર્વ્વકર્મ્માણિ કુર્વ્વન્તિ; ફલતઃ પટ્ટબન્ધાન્ પ્રસાર્ય્ય ધારયન્તિ, સ્વવસ્ત્રેષુ ચ દીર્ઘગ્રન્થીન્ ધારયન્તિ;

Ver Capítulo Copiar




मत्ती 23:5
20 Referencias Cruzadas  

इत्यनन्तरे द्वादशवत्सरान् यावत् प्रदरामयेन शीर्णैका नारी तस्य पश्चाद् आगत्य तस्य वसनस्य ग्रन्थिं पस्पर्श;


ततः स उवाच, यूयं मनुष्याणां निकटे स्वान् निर्दोषान् दर्शयथ किन्तु युष्माकम् अन्तःकरणानीश्वरो जानाति, यत् मनुष्याणाम् अति प्रशंस्यं तद् ईश्वरस्य घृण्यं।


विधवानां सर्व्वस्वं ग्रसित्वा छलेन दीर्घकालं प्रार्थयन्ते च तेषु सावधाना भवत, तेषामुग्रदण्डो भविष्यति।


यत ईश्वरस्य प्रशंसातो मानवानां प्रशंसायां तेऽप्रियन्त।


यूयम् ईश्वरात् सत्कारं न चिष्टत्वा केवलं परस्परं सत्कारम् चेद् आदध्व्वे तर्हि कथं विश्वसितुं शक्नुथ?


यो जनः स्वतः कथयति स स्वीयं गौरवम् ईहते किन्तु यः प्रेरयितु र्गौरवम् ईहते स सत्यवादी तस्मिन् कोप्यधर्म्मो नास्ति।


केचिद् द्वेषाद् विरोधाच्चापरे केचिच्च सद्भावात् ख्रीष्टं घोषयन्ति;


विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।


यश्च जनो विपक्षतां कुर्व्वन् सर्व्वस्माद् देवात् पूजनीयवस्तुश्चोन्नंस्यते स्वम् ईश्वरमिव दर्शयन् ईश्वरवद् ईश्वरस्य मन्दिर उपवेक्ष्यति च तेन विनाशपात्रेण पापपुरुषेणोदेतव्यं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos