Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 23:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 अन्यच्च वदथ, यज्ञवेद्याः शपथकरणात् किमपि न देयं, किन्तु तदुपरिस्थितस्य नैवेद्यस्य शपथकरणाद् देयं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অন্যচ্চ ৱদথ, যজ্ঞৱেদ্যাঃ শপথকৰণাৎ কিমপি ন দেযং, কিন্তু তদুপৰিস্থিতস্য নৈৱেদ্যস্য শপথকৰণাদ্ দেযং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অন্যচ্চ ৱদথ, যজ্ঞৱেদ্যাঃ শপথকরণাৎ কিমপি ন দেযং, কিন্তু তদুপরিস্থিতস্য নৈৱেদ্যস্য শপথকরণাদ্ দেযং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အနျစ္စ ဝဒထ, ယဇ္ဉဝေဒျား ၑပထကရဏာတ် ကိမပိ န ဒေယံ, ကိန္တု တဒုပရိသ္ထိတသျ နဲဝေဒျသျ ၑပထကရဏာဒ် ဒေယံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 anyacca vadatha, yajnjavEdyAH zapathakaraNAt kimapi na dEyaM, kintu taduparisthitasya naivEdyasya zapathakaraNAd dEyaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 અન્યચ્ચ વદથ, યજ્ઞવેદ્યાઃ શપથકરણાત્ કિમપિ ન દેયં, કિન્તુ તદુપરિસ્થિતસ્ય નૈવેદ્યસ્ય શપથકરણાદ્ દેયં|

Ver Capítulo Copiar




मत्ती 23:18
7 Referencias Cruzadas  

वत अन्धपथदर्शकाः सर्व्वे, यूयं वदथ, मन्दिरस्य शपथकरणात् किमपि न देयं; किन्तु मन्दिरस्थसुवर्णस्य शपथकरणाद् देयं।


हे मूढा हे अन्धाः सुवर्णं तत्सुवर्णपावकमन्दिरम् एतयोरुभयो र्मध्ये किं श्रेयः?


हे मूढा हे अन्धाः, नैवेद्यं तन्नैवेद्यपावकवेदिरेतयोरुभयो र्मध्ये किं श्रेयः?


किन्तु मदीयेन येन द्रव्येण तवोपकारोभवत् तत् कर्ब्बाणमर्थाद् ईश्वराय निवेदितम् इदं वाक्यं यदि कोपि पितरं मातरं वा वक्ति


अपरं यः कश्चित् छिन्नत्वग् भवति स कृत्स्नव्यवस्थायाः पालनम् ईश्वराय धारयतीति प्रमाणं ददामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos