Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 23:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 यतो यः स्वमुन्नमति, स नतः करिष्यते; किन्तु यः कश्चित् स्वमवनतं करोति, स उन्नतः करिष्यते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যতো যঃ স্ৱমুন্নমতি, স নতঃ কৰিষ্যতে; কিন্তু যঃ কশ্চিৎ স্ৱমৱনতং কৰোতি, স উন্নতঃ কৰিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যতো যঃ স্ৱমুন্নমতি, স নতঃ করিষ্যতে; কিন্তু যঃ কশ্চিৎ স্ৱমৱনতং করোতি, স উন্নতঃ করিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယတော ယး သွမုန္နမတိ, သ နတး ကရိၐျတေ; ကိန္တု ယး ကၑ္စိတ် သွမဝနတံ ကရောတိ, သ ဥန္နတး ကရိၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yatO yaH svamunnamati, sa nataH kariSyatE; kintu yaH kazcit svamavanataM karOti, sa unnataH kariSyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 યતો યઃ સ્વમુન્નમતિ, સ નતઃ કરિષ્યતે; કિન્તુ યઃ કશ્ચિત્ સ્વમવનતં કરોતિ, સ ઉન્નતઃ કરિષ્યતે|

Ver Capítulo Copiar




मत्ती 23:12
15 Referencias Cruzadas  

यः कश्चिद् एतस्य क्षुद्रबालकस्य सममात्मानं नम्रीकरोति, सएव स्वर्गराजये श्रेष्ठः।


अभिमानहीना जना धन्याः, यतस्ते स्वर्गीयराज्यम् अधिकरिष्यन्ति।


यः कश्चित् स्वमुन्नमयति स नमयिष्यते, किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।


युष्मानहं वदामि, तयोर्द्वयो र्मध्ये केवलः करसञ्चायी पुण्यवत्त्वेन गणितो निजगृहं जगाम, यतो यः कश्चित् स्वमुन्नमयति स नामयिष्यते किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।


तन्नहि किन्तु स प्रतुलं वरं वितरति तस्माद् उक्तमास्ते यथा, आत्माभिमानलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः॥


हे युवानः, यूयमपि प्राचीनलोकानां वश्या भवत सर्व्वे च सर्व्वेषां वशीभूय नम्रताभरणेन भूषिता भवत, यतः,आत्माभिमानिलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः।


अतो यूयम् ईश्वरस्य बलवत्करस्याधो नम्रीभूय तिष्ठत तेन स उचितसमये युष्मान् उच्चीकरिष्यति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos