Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 22:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 तस्माद् यूयं राजमार्गं गत्वा यावतो मनुजान् पश्यत, तावतएव विवाहीयभोज्याय निमन्त्रयत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তস্মাদ্ যূযং ৰাজমাৰ্গং গৎৱা যাৱতো মনুজান্ পশ্যত, তাৱতএৱ ৱিৱাহীযভোজ্যায নিমন্ত্ৰযত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তস্মাদ্ যূযং রাজমার্গং গৎৱা যাৱতো মনুজান্ পশ্যত, তাৱতএৱ ৱিৱাহীযভোজ্যায নিমন্ত্রযত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တသ္မာဒ် ယူယံ ရာဇမာရ္ဂံ ဂတွာ ယာဝတော မနုဇာန် ပၑျတ, တာဝတဧဝ ဝိဝါဟီယဘောဇျာယ နိမန္တြယတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tasmAd yUyaM rAjamArgaM gatvA yAvatO manujAn pazyata, tAvataEva vivAhIyabhOjyAya nimantrayata|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તસ્માદ્ યૂયં રાજમાર્ગં ગત્વા યાવતો મનુજાન્ પશ્યત, તાવતએવ વિવાહીયભોજ્યાય નિમન્ત્રયત|

Ver Capítulo Copiar




मत्ती 22:9
16 Referencias Cruzadas  

ते प्रत्यवदन्, अस्मान् न कोपि कर्ममणि नियुंक्ते। तदानीं स कथितवान्, यूयमपि मम द्राक्षाक्षेत्रं यात, तेन योग्यां भृतिं लप्स्यथ।


तदा ते दासेया राजमार्गं गत्वा भद्रान् अभद्रान् वा यावतो जनान् ददृशुः, तावतएव संगृह्यानयन्; ततोऽभ्यागतमनुजै र्विवाहगृहम् अपूर्य्यत।


ततः स निजदासेयान् बभाषे, विवाहीयं भोज्यमासादितमास्ते, किन्तु निमन्त्रिता जना अयोग्याः।


तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,


प्रभुरस्मान् इत्थम् आदिष्टवान् यथा, यावच्च जगतः सीमां लोकानां त्राणकारणात्। मयान्यदेशमध्ये त्वं स्थापितो भूः प्रदीपवत्॥


सर्व्वेषां पवित्रलोकानां क्षुद्रतमाय मह्यं वरोऽयम् अदायि यद् भिन्नजातीयानां मध्ये बोधागयस्य गुणनिधेः ख्रीष्टस्य मङ्गलवार्त्तां प्रचारयामि,


आत्मा कन्या च कथयतः, त्वयागम्यतां। श्रोतापि वदतु, आगम्यतामिति। यश्च तृषार्त्तः स आगच्छतु यश्चेच्छति स विना मूल्यं जीवनदायि जलं गृह्लातु।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos