Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 22:46 - सत्यवेदः। Sanskrit NT in Devanagari

46 तद्दिनमारभ्य तं किमपि वाक्यं प्रष्टुं कस्यापि साहसो नाभवत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 তদ্দিনমাৰভ্য তং কিমপি ৱাক্যং প্ৰষ্টুং কস্যাপি সাহসো নাভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 তদ্দিনমারভ্য তং কিমপি ৱাক্যং প্রষ্টুং কস্যাপি সাহসো নাভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 တဒ္ဒိနမာရဘျ တံ ကိမပိ ဝါကျံ ပြၐ္ဋုံ ကသျာပိ သာဟသော နာဘဝတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 taddinamArabhya taM kimapi vAkyaM praSTuM kasyApi sAhasO nAbhavat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

46 તદ્દિનમારભ્ય તં કિમપિ વાક્યં પ્રષ્ટું કસ્યાપિ સાહસો નાભવત્|

Ver Capítulo Copiar




मत्ती 22:46
12 Referencias Cruzadas  

तस्मात् ते यीशुं प्रत्यवदन्, तद् वयं न विद्मः। तदा स तानुक्तवान्, तर्हि केन सामरथ्येन कर्म्माण्येतान्यहं करोमि, तदप्यहं युष्मान् न वक्ष्यामि।


तदानीं तेषां कोपि तद्वाक्यस्य किमप्युत्तरं दातुं नाशक्नोत्;


ततो यीशुः सुबुद्धेरिव तस्येदम् उत्तरं श्रुत्वा तं भाषितवान् त्वमीश्वरस्य राज्यान्न दूरोसि।इतः परं तेन सह कस्यापि वाक्यस्य विचारं कर्त्तां कस्यापि प्रगल्भता न जाता।


एषु वाक्येषु कथितेषु तस्य विपक्षाः सलज्जा जाताः किन्तु तेन कृतसर्व्वमहाकर्म्मकारणात् लोकनिवहः सानन्दोऽभवत्।


तदा स तं रोगिणं स्वस्थं कृत्वा विससर्ज;


ततस्ते कथाया एतस्याः किमपि प्रतिवक्तुं न शेकुः।


इतः परं तं किमपि प्रष्टं तेषां प्रगल्भता नाभूत्।


किन्तु ताभ्यां सार्द्धं तं स्वस्थमानुषं तिष्ठन्तं दृष्ट्वा ते कामप्यपराम् आपत्तिं कर्त्तं नाशक्नुन्।


एतस्मिन् समये, अहं तव पूर्व्वपुरुषाणाम् ईश्वरोऽर्थाद् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वरश्च, मूसामुद्दिश्य परमेश्वरस्यैतादृशी विहायसीया वाणी बभूव, ततः स कम्पान्वितः सन् पुन र्निरीक्षितुं प्रगल्भो न बभूव।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos