Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 22:40 - सत्यवेदः। Sanskrit NT in Devanagari

40 अनयो र्द्वयोराज्ञयोः कृत्स्नव्यवस्थाया भविष्यद्वक्तृग्रन्थस्य च भारस्तिष्ठति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 অনযো ৰ্দ্ৱযোৰাজ্ঞযোঃ কৃৎস্নৱ্যৱস্থাযা ভৱিষ্যদ্ৱক্তৃগ্ৰন্থস্য চ ভাৰস্তিষ্ঠতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 অনযো র্দ্ৱযোরাজ্ঞযোঃ কৃৎস্নৱ্যৱস্থাযা ভৱিষ্যদ্ৱক্তৃগ্রন্থস্য চ ভারস্তিষ্ঠতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 အနယော ရ္ဒွယောရာဇ္ဉယေား ကၖတ္သ္နဝျဝသ္ထာယာ ဘဝိၐျဒွက္တၖဂြန္ထသျ စ ဘာရသ္တိၐ္ဌတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 anayO rdvayOrAjnjayOH kRtsnavyavasthAyA bhaviSyadvaktRgranthasya ca bhArastiSThati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

40 અનયો ર્દ્વયોરાજ્ઞયોઃ કૃત્સ્નવ્યવસ્થાયા ભવિષ્યદ્વક્તૃગ્રન્થસ્ય ચ ભારસ્તિષ્ઠતિ|

Ver Capítulo Copiar




मत्ती 22:40
9 Referencias Cruzadas  

यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।


मूसाद्वारा व्यवस्था दत्ता किन्त्वनुग्रहः सत्यत्वञ्च यीशुख्रीष्टद्वारा समुपातिष्ठतां।


वस्तुतः परदारान् मा गच्छ, नरहत्यां मा कार्षीः, चैर्य्यं मा कार्षीः, मिथ्यासाक्ष्यं मा देहि, लोभं मा कार्षीः, एताः सर्व्वा आज्ञा एताभ्यो भिन्ना या काचिद् आज्ञास्ति सापि स्वसमीपवासिनि स्ववत् प्रेम कुर्व्वित्यनेन वचनेन वेदिता।


यस्मात् त्वं समीपवासिनि स्ववत् प्रेम कुर्य्या इत्येकाज्ञा कृत्स्नाया व्यवस्थायाः सारसंग्रहः।


उपदेशस्य त्वभिप्रेतं फलं निर्म्मलान्तःकरणेन सत्संवेदेन निष्कपटविश्वासेन च युक्तं प्रेम।


किञ्च त्वं स्वसमीपवासिनि स्वात्मवत् प्रीयस्व, एतच्छास्त्रीयवचनानुसारतो यदि यूयं राजकीयव्यवस्थां पालयथ तर्हि भद्रं कुरुथ।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos