Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 22:39 - सत्यवेदः। Sanskrit NT in Devanagari

39 तव समीपवासिनि स्वात्मनीव प्रेम कुरु।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 তৱ সমীপৱাসিনি স্ৱাত্মনীৱ প্ৰেম কুৰু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 তৱ সমীপৱাসিনি স্ৱাত্মনীৱ প্রেম কুরু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 တဝ သမီပဝါသိနိ သွာတ္မနီဝ ပြေမ ကုရု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 tava samIpavAsini svAtmanIva prEma kuru|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

39 તવ સમીપવાસિનિ સ્વાત્મનીવ પ્રેમ કુરુ|

Ver Capítulo Copiar




मत्ती 22:39
11 Referencias Cruzadas  

निजपितरौ संमन्यस्व, स्वसमीपवासिनि स्ववत् प्रेम कुरु।


एषा प्रथममहाज्ञा। तस्याः सदृशी द्वितीयाज्ञैषा,


तथा "स्वप्रतिवासिनि स्ववत् प्रेम कुरुध्वं," एषा या द्वितीयाज्ञा सा तादृशी; एताभ्यां द्वाभ्याम् आज्ञाभ्याम् अन्या काप्याज्ञा श्रेष्ठा नास्ति।


युष्माकं परस्परं प्रेम विना ऽन्यत् किमपि देयम् ऋणं न भवतु, यतो यः परस्मिन् प्रेम करोति तेन व्यवस्था सिध्यति।


अस्माकम् एकैको जनः स्वसमीपवासिनो हितार्थं निष्ठार्थञ्च तस्यैवेष्टाचारम् आचरतु।


यस्मात् त्वं समीपवासिनि स्ववत् प्रेम कुर्य्या इत्येकाज्ञा कृत्स्नाया व्यवस्थायाः सारसंग्रहः।


अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।


किञ्च त्वं स्वसमीपवासिनि स्वात्मवत् प्रीयस्व, एतच्छास्त्रीयवचनानुसारतो यदि यूयं राजकीयव्यवस्थां पालयथ तर्हि भद्रं कुरुथ।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos