Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 22:29 - सत्यवेदः। Sanskrit NT in Devanagari

29 ततो यीशुः प्रत्यवादीत्, यूयं धर्म्मपुस्तकम् ईश्वरीयां शक्तिञ्च न विज्ञाय भ्रान्तिमन्तः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 ততো যীশুঃ প্ৰত্যৱাদীৎ, যূযং ধৰ্ম্মপুস্তকম্ ঈশ্ৱৰীযাং শক্তিঞ্চ ন ৱিজ্ঞায ভ্ৰান্তিমন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 ততো যীশুঃ প্রত্যৱাদীৎ, যূযং ধর্ম্মপুস্তকম্ ঈশ্ৱরীযাং শক্তিঞ্চ ন ৱিজ্ঞায ভ্রান্তিমন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တတော ယီၑုး ပြတျဝါဒီတ်, ယူယံ ဓရ္မ္မပုသ္တကမ် ဤၑွရီယာံ ၑက္တိဉ္စ န ဝိဇ္ဉာယ ဘြာန္တိမန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tatO yIzuH pratyavAdIt, yUyaM dharmmapustakam IzvarIyAM zaktinjca na vijnjAya bhrAntimantaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 તતો યીશુઃ પ્રત્યવાદીત્, યૂયં ધર્મ્મપુસ્તકમ્ ઈશ્વરીયાં શક્તિઞ્ચ ન વિજ્ઞાય ભ્રાન્તિમન્તઃ|

Ver Capítulo Copiar




मत्ती 22:29
21 Referencias Cruzadas  

मृतानाम् उत्थानसमये तेषां सप्तानां मध्ये सा नारी कस्य भार्य्या भविष्यति? यस्मात् सर्व्वएव तां व्यवहन्।


ततो यीशुः प्रत्युवाच शास्त्रम् ईश्वरशक्तिञ्च यूयमज्ञात्वा किमभ्राम्यत न?


किमपि कर्म्म नासाध्यम् ईश्वरस्य।


यतः श्मशानात् स उत्थापयितव्य एतस्य धर्म्मपुस्तकवचनस्य भावं ते तदा वोद्धुं नाशन्कुवन्।


ईश्वरो मृतान् उत्थापयिष्यतीति वाक्यं युष्माकं निकटेऽसम्भवं कुतो भवेत्?


अपरञ्च वयं यत् सहिष्णुतासान्त्वनयो र्जनकेन शास्त्रेण प्रत्याशां लभेमहि तन्निमित्तं पूर्व्वकाले लिखितानि सर्व्ववचनान्यस्माकम् उपदेशार्थमेव लिलिखिरे।


यूयं यथोचितं सचैतन्यास्तिष्ठत, पापं मा कुरुध्वं, यतो युष्माकं मध्य ईश्वरीयज्ञानहीनाः केऽपि विद्यन्ते युष्माकं त्रपायै मयेदं गद्यते।


स च यया शक्त्या सर्व्वाण्येव स्वस्य वशीकर्त्तुं पारयति तयास्माकम् अधमं शरीरं रूपान्तरीकृत्य स्वकीयतेजोमयशरीरस्य समाकारं करिष्यति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos