Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 21:23 - सत्यवेदः। Sanskrit NT in Devanagari

23 अनन्तरं मन्दिरं प्रविश्योपदेशनसमये तत्समीपं प्रधानयाजकाः प्राचीनलोकाश्चागत्य पप्रच्छुः, त्वया केन सामर्थ्यनैतानि कर्म्माणि क्रियन्ते? केन वा तुभ्यमेतानि सामर्थ्यानि दत्तानि?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অনন্তৰং মন্দিৰং প্ৰৱিশ্যোপদেশনসমযে তৎসমীপং প্ৰধানযাজকাঃ প্ৰাচীনলোকাশ্চাগত্য পপ্ৰচ্ছুঃ, ৎৱযা কেন সামৰ্থ্যনৈতানি কৰ্ম্মাণি ক্ৰিযন্তে? কেন ৱা তুভ্যমেতানি সামৰ্থ্যানি দত্তানি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অনন্তরং মন্দিরং প্রৱিশ্যোপদেশনসমযে তৎসমীপং প্রধানযাজকাঃ প্রাচীনলোকাশ্চাগত্য পপ্রচ্ছুঃ, ৎৱযা কেন সামর্থ্যনৈতানি কর্ম্মাণি ক্রিযন্তে? কেন ৱা তুভ্যমেতানি সামর্থ্যানি দত্তানি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အနန္တရံ မန္ဒိရံ ပြဝိၑျောပဒေၑနသမယေ တတ္သမီပံ ပြဓာနယာဇကား ပြာစီနလောကာၑ္စာဂတျ ပပြစ္ဆုး, တွယာ ကေန သာမရ္ထျနဲတာနိ ကရ္မ္မာဏိ ကြိယန္တေ? ကေန ဝါ တုဘျမေတာနိ သာမရ္ထျာနိ ဒတ္တာနိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 anantaraM mandiraM pravizyOpadEzanasamayE tatsamIpaM pradhAnayAjakAH prAcInalOkAzcAgatya papracchuH, tvayA kEna sAmarthyanaitAni karmmANi kriyantE? kEna vA tubhyamEtAni sAmarthyAni dattAni?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 અનન્તરં મન્દિરં પ્રવિશ્યોપદેશનસમયે તત્સમીપં પ્રધાનયાજકાઃ પ્રાચીનલોકાશ્ચાગત્ય પપ્રચ્છુઃ, ત્વયા કેન સામર્થ્યનૈતાનિ કર્મ્માણિ ક્રિયન્તે? કેન વા તુભ્યમેતાનિ સામર્થ્યાનિ દત્તાનિ?

Ver Capítulo Copiar




मत्ती 21:23
12 Referencias Cruzadas  

यूयमपि मम द्राक्षाक्षेत्रं यात, युष्मभ्यमहं योग्यभृतिं दास्यामि, ततस्ते वव्रजुः।


ततो यीशुः प्रत्यवदत्, अहमपि युष्मान् वाचमेकां पृच्छामि, यदि यूयं तदुत्तरं दातुं शक्ष्यथ, तदा केन सामर्थ्येन कर्म्माण्येतानि करोमि, तदहं युष्मान् वक्ष्यामि।


अनन्तरं यीशु र्यदा मन्दिराद् बहि र्गच्छति, तदानीं शिष्यास्तं मन्दिरनिर्म्माणं दर्शयितुमागताः।


तदानीं यीशु र्जननिवहं जगाद, यूयं खड्गयष्टीन् आदाय मां किं चौरं धर्त्तुमायाताः? अहं प्रत्यहं युष्माभिः साकमुपविश्य समुपादिशं, तदा मां नाधरत;


पश्चात् स प्रत्यहं मध्येमन्दिरम् उपदिदेश; ततः प्रधानयाजका अध्यापकाः प्राचीनाश्च तं नाशयितुं चिचेष्टिरे;


अथैकदा यीशु र्मनिदरे सुसंवादं प्रचारयन् लोकानुपदिशति, एतर्हि प्रधानयाजका अध्यापकाः प्राञ्चश्च तन्निकटमागत्य पप्रच्छुः


अनन्तरं प्रेरितौ मध्ये स्थापयित्वापृच्छन् युवां कया शक्तया वा केन नाम्ना कर्म्माण्येतानि कुरुथः?


ततः समीपवासिनं प्रति यो जनोऽन्यायं चकार स तं दूरीकृत्य कथयामास, अस्माकमुपरि शास्तृत्वविचारयितृत्वपदयोः कस्त्वां नियुक्तवान्?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos