Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 20:23 - सत्यवेदः। Sanskrit NT in Devanagari

23 तदा स उक्तवान्, युवां मम कंसेनावश्यं पास्यथः, मम मज्जनेन च युवामपि मज्जिष्येथे, किन्तु येषां कृते मत्तातेन निरूपितम् इदं तान् विहायान्यं कमपि मद्दक्षिणपार्श्वे वामपार्श्वे च समुपवेशयितुं ममाधिकारो नास्ति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তদা স উক্তৱান্, যুৱাং মম কংসেনাৱশ্যং পাস্যথঃ, মম মজ্জনেন চ যুৱামপি মজ্জিষ্যেথে, কিন্তু যেষাং কৃতে মত্তাতেন নিৰূপিতম্ ইদং তান্ ৱিহাযান্যং কমপি মদ্দক্ষিণপাৰ্শ্ৱে ৱামপাৰ্শ্ৱে চ সমুপৱেশযিতুং মমাধিকাৰো নাস্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তদা স উক্তৱান্, যুৱাং মম কংসেনাৱশ্যং পাস্যথঃ, মম মজ্জনেন চ যুৱামপি মজ্জিষ্যেথে, কিন্তু যেষাং কৃতে মত্তাতেন নিরূপিতম্ ইদং তান্ ৱিহাযান্যং কমপি মদ্দক্ষিণপার্শ্ৱে ৱামপার্শ্ৱে চ সমুপৱেশযিতুং মমাধিকারো নাস্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဒါ သ ဥက္တဝါန်, ယုဝါံ မမ ကံသေနာဝၑျံ ပါသျထး, မမ မဇ္ဇနေန စ ယုဝါမပိ မဇ္ဇိၐျေထေ, ကိန္တု ယေၐာံ ကၖတေ မတ္တာတေန နိရူပိတမ် ဣဒံ တာန် ဝိဟာယာနျံ ကမပိ မဒ္ဒက္ၐိဏပါရ္ၑွေ ဝါမပါရ္ၑွေ စ သမုပဝေၑယိတုံ မမာဓိကာရော နာသ္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tadA sa uktavAn, yuvAM mama kaMsEnAvazyaM pAsyathaH, mama majjanEna ca yuvAmapi majjiSyEthE, kintu yESAM kRtE mattAtEna nirUpitam idaM tAn vihAyAnyaM kamapi maddakSiNapArzvE vAmapArzvE ca samupavEzayituM mamAdhikArO nAsti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 તદા સ ઉક્તવાન્, યુવાં મમ કંસેનાવશ્યં પાસ્યથઃ, મમ મજ્જનેન ચ યુવામપિ મજ્જિષ્યેથે, કિન્તુ યેષાં કૃતે મત્તાતેન નિરૂપિતમ્ ઇદં તાન્ વિહાયાન્યં કમપિ મદ્દક્ષિણપાર્શ્વે વામપાર્શ્વે ચ સમુપવેશયિતું મમાધિકારો નાસ્તિ|

Ver Capítulo Copiar




मत्ती 20:23
12 Referencias Cruzadas  

ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूढां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि।


एतां कथां श्रुत्वान्ये दशशिष्यास्तौ भ्रातरौ प्रति चुकुपुः।


ततः परं राजा दक्षिणस्थितान् मानवान् वदिष्यति, आगच्छत मत्तातस्यानुग्रहभाजनानि, युष्मत्कृत आ जगदारम्भत् यद् राज्यम् आसादितं तदधिकुरुत।


किन्तु येषामर्थम् इदं निरूपितं, तान् विहायान्यं कमपि मम दक्षिणपार्श्वे वामपार्श्वे वा समुपवेशयितुं ममाधिकारो नास्ति।


विशेषतो योहनः सोदरं याकूबं करवालाघातेन् हतवान्।


अतएव वयं यदि सन्तानास्तर्ह्यधिकारिणः, अर्थाद् ईश्वरस्य स्वत्त्वाधिकारिणः ख्रीष्टेन सहाधिकारिणश्च भवामः; अपरं तेन सार्द्धं यदि दुःखभागिनो भवामस्तर्हि तस्य विभवस्यापि भागिनो भविष्यामः।


तद्वल्लिखितमास्ते, नेत्रेण क्कापि नो दृष्टं कर्णेनापि च न श्रुतं। मनोमध्ये तु कस्यापि न प्रविष्टं कदापि यत्। ईश्वरे प्रीयमाणानां कृते तत् तेन सञ्चितं।


यदि वा वयं सान्त्वनां लभामहे तर्हि युष्माकं सान्त्वनापरित्राणयोः कृते तामपि लभामहे। यतो यूयं यादृग् दुःखानां भागिनोऽभवत तादृक् सान्त्वनाया अपि भागिनो भविष्यथेति वयं जानीमः।


तस्य सुसंवादस्यैकः परिचारको योऽहं पौलः सोऽहम् इदानीम् आनन्देन युष्मदर्थं दुःखानि सहे ख्रीष्टस्य क्लेशभोगस्य योंशोऽपूर्णस्तमेव तस्य तनोः समितेः कृते स्वशरीरे पूरयामि च।


किन्तु ते सर्व्वोत्कृष्टम् अर्थतः स्वर्गीयं देशम् आकाङ्क्षन्ति तस्माद् ईश्वरस्तानधि न लज्जमानस्तेषाम् ईश्वर इति नाम गृहीतवान् यतः स तेषां कृते नगरमेकं संस्थापितवान्।


युष्माकं भ्राता यीशुख्रीष्टस्य क्लेशराज्यतितिक्षाणां सहभागी चाहं योहन् ईश्वरस्य वाक्यहेतो र्यीशुख्रीष्टस्य साक्ष्यहेतोश्च पात्मनामक उपद्वीप आसं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos