Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 2:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যো যিহূদীযানাং ৰাজা জাতৱান্, স কুত্ৰাস্তে? ৱযং পূৰ্ৱ্ৱস্যাং দিশি তিষ্ঠন্তস্তদীযাং তাৰকাম্ অপশ্যাম তস্মাৎ তং প্ৰণন্তুম্ অाগমাম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যো যিহূদীযানাং রাজা জাতৱান্, স কুত্রাস্তে? ৱযং পূর্ৱ্ৱস্যাং দিশি তিষ্ঠন্তস্তদীযাং তারকাম্ অপশ্যাম তস্মাৎ তং প্রণন্তুম্ অाগমাম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယော ယိဟူဒီယာနာံ ရာဇာ ဇာတဝါန်, သ ကုတြာသ္တေ? ဝယံ ပူရွွသျာံ ဒိၑိ တိၐ္ဌန္တသ္တဒီယာံ တာရကာမ် အပၑျာမ တသ္မာတ် တံ ပြဏန္တုမ် အाဂမာမ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yO yihUdIyAnAM rAjA jAtavAn, sa kutrAstE? vayaM pUrvvasyAM dizi tiSThantastadIyAM tArakAm apazyAma tasmAt taM praNantum aाgamAma|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 યો યિહૂદીયાનાં રાજા જાતવાન્, સ કુત્રાસ્તે? વયં પૂર્વ્વસ્યાં દિશિ તિષ્ઠન્તસ્તદીયાં તારકામ્ અપશ્યામ તસ્માત્ તં પ્રણન્તુમ્ અाગમામ|

Ver Capítulo Copiar




मत्ती 2:2
28 Referencias Cruzadas  

तदा हेरोद् राजा कथामेतां निशम्य यिरूशालम्नगरस्थितैः सर्व्वमानवैः सार्द्धम् उद्विज्य


भविष्यद्वादिनोक्तं वचनमिदं तदा सफलमभूत्।


अनन्तरं यीशौ तदधिपतेः सम्मुख उपतिष्ठति स तं पप्रच्छ, त्वं किं यिहूदीयानां राजा? तदा यीशुस्तमवदत्, त्वं सत्यमुक्तवान्।


यो राजा प्रभो र्नाम्नायाति स धन्यः स्वर्गे कुशलं सर्व्वोच्चे जयध्वनि र्भवतु, कथामेतां कथयित्वा सानन्दम् उचैरीश्वरं धन्यं वक्तुमारेभे।


सर्व्वेषां लोकानां महानन्दजनकम् इमं मङ्गलवृत्तान्तं युष्मान् ज्ञापयामि।


तदा पीलातस्तं पृष्टवान् त्वं किं यिहूदीयानां राजा? स प्रत्युवाच त्वं सत्यमुक्तवान्।


यिहूदीयानां राजेति वाक्यं यूनानीयरोमीयेब्रीयाक्षरै र्लिखितं तच्छिरस ऊर्द्ध्वेऽस्थाप्यत।


निथनेल् अचकथत्, हे गुरो भवान् नितान्तम् ईश्वरस्य पुत्रोसि, भवान् इस्रायेल्वंशस्य राजा।


खर्ज्जूरपत्राद्यानीय तं साक्षात् कर्त्तुं बहिरागत्य जय जयेति वाचं प्रोच्चै र्वक्तुम् आरभन्त, इस्रायेलो यो राजा परमेश्वरस्य नाम्नागच्छति स धन्यः।


तदा पीलातः कथितवान्, तर्हि त्वं राजा भवसि? यीशुः प्रत्युक्तवान् त्वं सत्यं कथयसि, राजाहं भवामि; सत्यतायां साक्ष्यं दातुं जनिं गृहीत्वा जगत्यस्मिन् अवतीर्णवान्, तस्मात् सत्यधर्म्मपक्षपातिनो मम कथां शृण्वन्ति।


अपरम् एष यिहूदीयानां राजा नासरतीययीशुः, इति विज्ञापनं लिखित्वा पीलातस्तस्य क्रुशोपरि समयोजयत्।


तदा थोमा अवदत्, हे मम प्रभो हे मदीश्वर।


यः पुत्रं सत् करोति स तस्य प्रेरकमपि सत् करोति।


तदा हे प्रभो विश्वसिमीत्युक्त्वा स तं प्रणामत्।


अपरं जगति स्वकीयाद्वितीयपुत्रस्य पुनरानयनकाले तेनोक्तं, यथा, "ईश्वरस्य सकलै र्दूतैरेष एव प्रणम्यतां।"


मण्डलीषु युष्मभ्यमेतेषां साक्ष्यदानार्थं यीशुरहं स्वदूतं प्रेषितवान्, अहमेव दायूदो मूलं वंशश्च, अहं तेजोमयप्रभातीयतारास्वरूपः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos