Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 2:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততো গেহমধ্য প্ৰৱিশ্য তস্য মাত্ৰা মৰিযমা সাদ্ধং তং শিশুং নিৰীক্ষয দণ্ডৱদ্ ভূৎৱা প্ৰণেমুঃ, অপৰং স্ৱেষাং ঘনসম্পত্তিং মোচযিৎৱা সুৱৰ্ণং কুন্দুৰুং গন্ধৰমঞ্চ তস্মৈ দৰ্শনীযং দত্তৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততো গেহমধ্য প্রৱিশ্য তস্য মাত্রা মরিযমা সাদ্ধং তং শিশুং নিরীক্ষয দণ্ডৱদ্ ভূৎৱা প্রণেমুঃ, অপরং স্ৱেষাং ঘনসম্পত্তিং মোচযিৎৱা সুৱর্ণং কুন্দুরুং গন্ধরমঞ্চ তস্মৈ দর্শনীযং দত্তৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတော ဂေဟမဓျ ပြဝိၑျ တသျ မာတြာ မရိယမာ သာဒ္ဓံ တံ ၑိၑုံ နိရီက္ၐယ ဒဏ္ဍဝဒ် ဘူတွာ ပြဏေမုး, အပရံ သွေၐာံ ဃနသမ္ပတ္တိံ မောစယိတွာ သုဝရ္ဏံ ကုန္ဒုရုံ ဂန္ဓရမဉ္စ တသ္မဲ ဒရ္ၑနီယံ ဒတ္တဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tatO gEhamadhya pravizya tasya mAtrA mariyamA sAddhaM taM zizuM nirIkSaya daNPavad bhUtvA praNEmuH, aparaM svESAM ghanasampattiM mOcayitvA suvarNaM kunduruM gandharamanjca tasmai darzanIyaM dattavantaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તતો ગેહમધ્ય પ્રવિશ્ય તસ્ય માત્રા મરિયમા સાદ્ધં તં શિશું નિરીક્ષય દણ્ડવદ્ ભૂત્વા પ્રણેમુઃ, અપરં સ્વેષાં ઘનસમ્પત્તિં મોચયિત્વા સુવર્ણં કુન્દુરું ગન્ધરમઞ્ચ તસ્મૈ દર્શનીયં દત્તવન્તઃ|

Ver Capítulo Copiar




मत्ती 2:11
33 Referencias Cruzadas  

यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या  पवित्रेणात्मना गर्भवती बभूव।


मानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं काञ्चित् कथां कथयितुं वाञ्छन्तो बहिरेव स्थितवन्तः।


तदानीं ये तरण्यामासन्, त आगत्य तं प्रणभ्य कथितवन्तः, यथार्थस्त्वमेवेश्वरसुतः।


तद् दृष्ट्वा ते महानन्दिता बभूवुः,


यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम।


पश्चात् ते तूर्णं व्रजित्वा मरियमं यूषफं गोशालायां शयनं बालकञ्च ददृशुः।


परमेश्वरस्य धन्यवादं चकार, यिरूशालम्पुरवासिनो यावन्तो लोका मुक्तिमपेक्ष्य स्थितास्तान् यीशोर्वृत्तान्तं ज्ञापयामास।


अपरं यो निकदीमो रात्रौ यीशोः समीपम् अगच्छत् सोपि गन्धरसेन मिश्रितं प्रायेण पञ्चाशत्सेटकमगुरुं गृहीत्वागच्छत्।


अनन्तरं अहं तस्य चरणयोरन्तिके निपत्य तं प्रणन्तुमुद्यतः। ततः स माम् उक्तवान् सावधानस्तिष्ठ मैवं कुरु यीशोः साक्ष्यविशिष्टैस्तव भ्रातृभिस्त्वया च सहदासो ऽहं। ईश्वरमेव प्रणम यस्माद् यीशोः साक्ष्यं भविष्यद्वाक्यस्य सारं।


पत्रे गृहीते चत्वारः प्राणिनश्चतुर्विंंशतिप्राचीनाश्च तस्य मेषशावकस्यान्तिके प्रणिपतन्ति तेषाम् एकैकस्य करयो र्वीणां सुगन्धिद्रव्यैः परिपूर्णं स्वर्णमयपात्रञ्च तिष्ठति तानि पवित्रलोकानां प्रार्थनास्वरूपाणि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos