Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 19:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 स युवा कथितवान्, आ बाल्याद् एताः पालयामि, इदानीं किं न्यूनमास्ते?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 স যুৱা কথিতৱান্, আ বাল্যাদ্ এতাঃ পালযামি, ইদানীং কিং ন্যূনমাস্তে?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 স যুৱা কথিতৱান্, আ বাল্যাদ্ এতাঃ পালযামি, ইদানীং কিং ন্যূনমাস্তে?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 သ ယုဝါ ကထိတဝါန်, အာ ဗာလျာဒ် ဧတား ပါလယာမိ, ဣဒါနီံ ကိံ နျူနမာသ္တေ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 sa yuvA kathitavAn, A bAlyAd EtAH pAlayAmi, idAnIM kiM nyUnamAstE?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 સ યુવા કથિતવાન્, આ બાલ્યાદ્ એતાઃ પાલયામિ, ઇદાનીં કિં ન્યૂનમાસ્તે?

Ver Capítulo Copiar




मत्ती 19:20
12 Referencias Cruzadas  

निजपितरौ संमन्यस्व, स्वसमीपवासिनि स्ववत् प्रेम कुरु।


ततो यीशुरवदत्, यदि सिद्धो भवितुं वाञ्छसि, तर्हि गत्वा निजसर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, ततः स्वर्गे वित्तं लप्स्यसे; आगच्छ, मत्पश्चाद्वर्त्ती च भव।


ततः स पितरं प्रत्युवाच, पश्य तव काञ्चिदप्याज्ञां न विलंघ्य बहून् वत्सरान् अहं त्वां सेवे तथापि मित्रैः सार्द्धम् उत्सवं कर्त्तुं कदापि छागमेकमपि मह्यं नाददाः;


तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे ऽधिकानन्दो जायते।


ततस्तैः पुनः पुनः पृष्ट उत्थाय कथितवान् युष्माकं मध्ये यो जनो निरपराधी सएव प्रथमम् एनां पाषाणेनाहन्तु।


अपरं पूर्व्वं व्यवस्थायाम् अविद्यमानायाम् अहम् अजीवं ततः परम् आज्ञायाम् उपस्थितायाम् पापम् अजीवत् तदाहम् अम्रिये।


इत्थं वयं यद् विश्वासेन सपुण्यीभवामस्तदर्थं ख्रीष्टस्य समीपम् अस्मान् नेतुं व्यवस्थाग्रथोऽस्माकं विनेता बभूव।


धर्म्मोत्साहकारणात् समितेरुपद्रवकारी व्यवस्थातो लभ्ये पुण्ये चानिन्दनीयः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos