Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 19:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 निजपितरौ संमन्यस्व, स्वसमीपवासिनि स्ववत् प्रेम कुरु।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 নিজপিতৰৌ সংমন্যস্ৱ, স্ৱসমীপৱাসিনি স্ৱৱৎ প্ৰেম কুৰু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 নিজপিতরৌ সংমন্যস্ৱ, স্ৱসমীপৱাসিনি স্ৱৱৎ প্রেম কুরু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 နိဇပိတရော် သံမနျသွ, သွသမီပဝါသိနိ သွဝတ် ပြေမ ကုရု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 nijapitarau saMmanyasva, svasamIpavAsini svavat prEma kuru|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 નિજપિતરૌ સંમન્યસ્વ, સ્વસમીપવાસિનિ સ્વવત્ પ્રેમ કુરુ|

Ver Capítulo Copiar




मत्ती 19:19
15 Referencias Cruzadas  

स युवा कथितवान्, आ बाल्याद् एताः पालयामि, इदानीं किं न्यूनमास्ते?


तव समीपवासिनि स्वात्मनीव प्रेम कुरु।


निजसमीपवसिनि प्रेम कुरु, किन्तु शत्रुं प्रति द्वेषं कुरु, यदेतत् पुरोक्तं वचनं एतदपि यूयं श्रुतवन्तः।


ततः सोवदत्, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वशक्तिभिः सर्व्वचित्तैश्च प्रभौ परमेश्वरे प्रेम कुरु, समीपवासिनि स्ववत् प्रेम कुरु च।


वस्तुतः परदारान् मा गच्छ, नरहत्यां मा कार्षीः, चैर्य्यं मा कार्षीः, मिथ्यासाक्ष्यं मा देहि, लोभं मा कार्षीः, एताः सर्व्वा आज्ञा एताभ्यो भिन्ना या काचिद् आज्ञास्ति सापि स्वसमीपवासिनि स्ववत् प्रेम कुर्व्वित्यनेन वचनेन वेदिता।


यस्मात् त्वं समीपवासिनि स्ववत् प्रेम कुर्य्या इत्येकाज्ञा कृत्स्नाया व्यवस्थायाः सारसंग्रहः।


किञ्च त्वं स्वसमीपवासिनि स्वात्मवत् प्रीयस्व, एतच्छास्त्रीयवचनानुसारतो यदि यूयं राजकीयव्यवस्थां पालयथ तर्हि भद्रं कुरुथ।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos