Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 18:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 यः कश्चिद् एतस्य क्षुद्रबालकस्य सममात्मानं नम्रीकरोति, सएव स्वर्गराजये श्रेष्ठः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যঃ কশ্চিদ্ এতস্য ক্ষুদ্ৰবালকস্য সমমাত্মানং নম্ৰীকৰোতি, সএৱ স্ৱৰ্গৰাজযে শ্ৰেষ্ঠঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যঃ কশ্চিদ্ এতস্য ক্ষুদ্রবালকস্য সমমাত্মানং নম্রীকরোতি, সএৱ স্ৱর্গরাজযে শ্রেষ্ঠঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယး ကၑ္စိဒ် ဧတသျ က္ၐုဒြဗာလကသျ သမမာတ္မာနံ နမြီကရောတိ, သဧဝ သွရ္ဂရာဇယေ ၑြေၐ္ဌး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yaH kazcid Etasya kSudrabAlakasya samamAtmAnaM namrIkarOti, saEva svargarAjayE zrESThaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યઃ કશ્ચિદ્ એતસ્ય ક્ષુદ્રબાલકસ્ય સમમાત્માનં નમ્રીકરોતિ, સએવ સ્વર્ગરાજયે શ્રેષ્ઠઃ|

Ver Capítulo Copiar




मत्ती 18:4
13 Referencias Cruzadas  

तदानीं शिष्या यीशोः समीपमागत्य पृष्टवन्तः स्वर्गराज्ये कः श्रेष्ठः?


युष्मानहं सत्यं ब्रवीमि, यूयं मनोविनिमयेन क्षुद्रबालवत् न सन्तः स्वर्गराज्यं प्रवेष्टुं न शक्नुथ।


यः कश्चिद् एतादृशं क्षुद्रबालकमेकं मम नाम्नि गृह्लाति, स मामेव गृह्लाति।


किन्तु युष्माकं मध्ये न तथा भविष्यति, युष्माकं मध्ये यः प्राधान्यं वाञ्छति स युष्माकं सेवको भविष्यति,


किन्तु ते निरुत्तरास्तस्थु र्यस्मात्तेषां को मुख्य इति वर्त्मानि तेऽन्योन्यं व्यवदन्त।


यः कश्चित् स्वमुन्नमयति स नमयिष्यते, किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।


यो जनो मम नाम्नास्य बालास्यातिथ्यं विदधाति स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति स मम प्रेरकस्यातिथ्यं विदधाति, युष्माकं मध्येयः स्वं सर्व्वस्मात् क्षुद्रं जानीते स एव श्रेष्ठो भविष्यति।


प्रभोः समक्षं नम्रा भवत तस्मात् स युष्मान् उच्चीकरिष्यति।


हे युवानः, यूयमपि प्राचीनलोकानां वश्या भवत सर्व्वे च सर्व्वेषां वशीभूय नम्रताभरणेन भूषिता भवत, यतः,आत्माभिमानिलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos