Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 18:35 - सत्यवेदः। Sanskrit NT in Devanagari

35 यदि यूयं स्वान्तःकरणैः स्वस्वसहजानाम् अपराधान् न क्षमध्वे, तर्हि मम स्वर्गस्यः पितापि युष्मान् प्रतीत्थं करिष्यति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 যদি যূযং স্ৱান্তঃকৰণৈঃ স্ৱস্ৱসহজানাম্ অপৰাধান্ ন ক্ষমধ্ৱে, তৰ্হি মম স্ৱৰ্গস্যঃ পিতাপি যুষ্মান্ প্ৰতীত্থং কৰিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 যদি যূযং স্ৱান্তঃকরণৈঃ স্ৱস্ৱসহজানাম্ অপরাধান্ ন ক্ষমধ্ৱে, তর্হি মম স্ৱর্গস্যঃ পিতাপি যুষ্মান্ প্রতীত্থং করিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ယဒိ ယူယံ သွာန္တးကရဏဲး သွသွသဟဇာနာမ် အပရာဓာန် န က္ၐမဓွေ, တရှိ မမ သွရ္ဂသျး ပိတာပိ ယုၐ္မာန် ပြတီတ္ထံ ကရိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 yadi yUyaM svAntaHkaraNaiH svasvasahajAnAm aparAdhAn na kSamadhvE, tarhi mama svargasyaH pitApi yuSmAn pratItthaM kariSyati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 યદિ યૂયં સ્વાન્તઃકરણૈઃ સ્વસ્વસહજાનામ્ અપરાધાન્ ન ક્ષમધ્વે, તર્હિ મમ સ્વર્ગસ્યઃ પિતાપિ યુષ્માન્ પ્રતીત્થં કરિષ્યતિ|

Ver Capítulo Copiar




मत्ती 18:35
16 Referencias Cruzadas  

इति कथयित्वा तस्य प्रभुः क्रुद्ध्यन् निजप्राप्यं यावत् स न परिशोधितवान्, तावत् प्रहारकानां करेषु तं समर्पितवान्।


वयं यथा निजापराधिनः क्षमामहे, तथैवास्माकम् अपराधान् क्षमस्व।


अपरञ्च युष्मासु प्रार्थयितुं समुत्थितेषु यदि कोपि युष्माकम् अपराधी तिष्ठति, तर्हि तं क्षमध्वं, तथा कृते युष्माकं स्वर्गस्थः पितापि युष्माकमागांमि क्षमिष्यते।


किन्तु यदि न क्षमध्वे तर्हि वः स्वर्गस्थः पितापि युष्माकमागांसि न क्षमिष्यते।


ततः स उवाच, यूयं मनुष्याणां निकटे स्वान् निर्दोषान् दर्शयथ किन्तु युष्माकम् अन्तःकरणानीश्वरो जानाति, यत् मनुष्याणाम् अति प्रशंस्यं तद् ईश्वरस्य घृण्यं।


यो दयां नाचरति तस्य विचारो निर्द्दयेन कारिष्यते, किन्तु दया विचारम् अभिभविष्यति।


किन्तु युष्मदन्तःकरणमध्ये यदि तिक्तेर्ष्या विवादेच्छा च विद्यते तर्हि सत्यमतस्य विरुद्धं न श्लाघध्वं नचानृतं कथयत।


ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं।


तस्याः सन्तानांश्च मृत्युना हनिष्यामि। तेनाहम् अन्तःकरणानां मनसाञ्चानुसन्धानकारी युष्माकमेकैकस्मै च स्वक्रियाणां फलं मया दातव्यमिति सर्व्वाः समितयो ज्ञास्यन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos