Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 18:33 - सत्यवेदः। Sanskrit NT in Devanagari

33 यथा चाहं त्वयि करुणां कृतवान्, तथैव त्वत्सहदासे करुणाकरणं किं तव नोचितं?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 যথা চাহং ৎৱযি কৰুণাং কৃতৱান্, তথৈৱ ৎৱৎসহদাসে কৰুণাকৰণং কিং তৱ নোচিতং?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 যথা চাহং ৎৱযি করুণাং কৃতৱান্, তথৈৱ ৎৱৎসহদাসে করুণাকরণং কিং তৱ নোচিতং?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ယထာ စာဟံ တွယိ ကရုဏာံ ကၖတဝါန်, တထဲဝ တွတ္သဟဒါသေ ကရုဏာကရဏံ ကိံ တဝ နောစိတံ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 yathA cAhaM tvayi karuNAM kRtavAn, tathaiva tvatsahadAsE karuNAkaraNaM kiM tava nOcitaM?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 યથા ચાહં ત્વયિ કરુણાં કૃતવાન્, તથૈવ ત્વત્સહદાસે કરુણાકરણં કિં તવ નોચિતં?

Ver Capítulo Copiar




मत्ती 18:33
9 Referencias Cruzadas  

तदा तस्य प्रभुस्तमाहूय जगाद, रे दुष्ट दास, त्वया मत्सन्निधौ प्रार्थिते मया तव सर्व्वमृणं त्यक्तं;


इति कथयित्वा तस्य प्रभुः क्रुद्ध्यन् निजप्राप्यं यावत् स न परिशोधितवान्, तावत् प्रहारकानां करेषु तं समर्पितवान्।


कृपालवो मानवा धन्याः, यस्मात् ते कृपां प्राप्स्यन्ति।


वयं यथा निजापराधिनः क्षमामहे, तथैवास्माकम् अपराधान् क्षमस्व।


यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।


यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos