Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 18:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 किन्तु तस्मिन् दासे बहि र्याते, तस्य शतं मुद्राचतुर्थांशान् यो धारयति, तं सहदासं दृष्द्वा तस्य कण्ठं निष्पीड्य गदितवान्, मम यत् प्राप्यं तत् परिशोधय।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 কিন্তু তস্মিন্ দাসে বহি ৰ্যাতে, তস্য শতং মুদ্ৰাচতুৰ্থাংশান্ যো ধাৰযতি, তং সহদাসং দৃষ্দ্ৱা তস্য কণ্ঠং নিষ্পীড্য গদিতৱান্, মম যৎ প্ৰাপ্যং তৎ পৰিশোধয|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 কিন্তু তস্মিন্ দাসে বহি র্যাতে, তস্য শতং মুদ্রাচতুর্থাংশান্ যো ধারযতি, তং সহদাসং দৃষ্দ্ৱা তস্য কণ্ঠং নিষ্পীড্য গদিতৱান্, মম যৎ প্রাপ্যং তৎ পরিশোধয|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ကိန္တု တသ္မိန် ဒါသေ ဗဟိ ရျာတေ, တသျ ၑတံ မုဒြာစတုရ္ထာံၑာန် ယော ဓာရယတိ, တံ သဟဒါသံ ဒၖၐ္ဒွါ တသျ ကဏ္ဌံ နိၐ္ပီဍျ ဂဒိတဝါန်, မမ ယတ် ပြာပျံ တတ် ပရိၑောဓယ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 kintu tasmin dAsE bahi ryAtE, tasya zataM mudrAcaturthAMzAn yO dhArayati, taM sahadAsaM dRSdvA tasya kaNThaM niSpIPya gaditavAn, mama yat prApyaM tat parizOdhaya|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 કિન્તુ તસ્મિન્ દાસે બહિ ર્યાતે, તસ્ય શતં મુદ્રાચતુર્થાંશાન્ યો ધારયતિ, તં સહદાસં દૃષ્દ્વા તસ્ય કણ્ઠં નિષ્પીડ્ય ગદિતવાન્, મમ યત્ પ્રાપ્યં તત્ પરિશોધય|

Ver Capítulo Copiar




मत्ती 18:28
15 Referencias Cruzadas  

तदानीं दासस्य प्रभुः सकरुणः सन् सकलर्णं क्षमित्वा तं तत्याज।


तदा तस्य सहदासस्तत्पादयोः पतित्वा विनीय बभाषे, त्वया धैर्य्ये कृते मया सर्व्वं परिशोधिष्यते।


पश्चात् तैः साकं दिनैकभृतिं मुद्राचतुर्थांशं निरूप्य तान् द्राक्षाक्षेत्रं प्रेरयामास।


यद्येतत् तैल व्यक्रेष्यत तर्हि मुद्रापादशतत्रयादप्यधिकं तस्य प्राप्तमूल्यं दरिद्रलोकेभ्यो दातुमशक्ष्यत, कथामेतां कथयित्वा तया योषिता साकं वाचायुह्यन्।


तदा स तानुवाच यूयमेव तान् भोजयत; ततस्ते जगदु र्वयं गत्वा द्विशतसंख्यकै र्मुद्रापादैः पूपान् क्रीत्वा किं तान् भोजयिष्यामः?


परस्मिन् दिवसे निजगमनकाले द्वौ मुद्रापादौ तद्गृहस्वामिने दत्त्वावदत् जनमेनं सेवस्व तत्र योऽधिको व्ययो भविष्यति तमहं पुनरागमनकाले परिशोत्स्यामि।


एकोत्तमर्णस्य द्वावधमर्णावास्तां, तयोरेकः पञ्चशतानि मुद्रापादान् अपरश्च पञ्चाशत् मुद्रापादान् धारयामास।


फिलिपः प्रत्यवोचत् एतेषाम् एकैको यद्यल्पम् अल्पं प्राप्नोति तर्हि मुद्रापादद्विशतेन क्रीतपूपा अपि न्यूना भविष्यन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos