Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 18:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 तेन स यदि तयो र्वाक्यं न मान्यते, तर्हि समाजं तज्ज्ञापय, किन्तु यदि समाजस्यापि वाक्यं न मान्यते,तर्हि स तव समीपे देवपूजकइव चण्डालइव च भविष्यति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তেন স যদি তযো ৰ্ৱাক্যং ন মান্যতে, তৰ্হি সমাজং তজ্জ্ঞাপয, কিন্তু যদি সমাজস্যাপি ৱাক্যং ন মান্যতে,তৰ্হি স তৱ সমীপে দেৱপূজকইৱ চণ্ডালইৱ চ ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তেন স যদি তযো র্ৱাক্যং ন মান্যতে, তর্হি সমাজং তজ্জ্ঞাপয, কিন্তু যদি সমাজস্যাপি ৱাক্যং ন মান্যতে,তর্হি স তৱ সমীপে দেৱপূজকইৱ চণ্ডালইৱ চ ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တေန သ ယဒိ တယော ရွာကျံ န မာနျတေ, တရှိ သမာဇံ တဇ္ဇ္ဉာပယ, ကိန္တု ယဒိ သမာဇသျာပိ ဝါကျံ န မာနျတေ,တရှိ သ တဝ သမီပေ ဒေဝပူဇကဣဝ စဏ္ဍာလဣဝ စ ဘဝိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tEna sa yadi tayO rvAkyaM na mAnyatE, tarhi samAjaM tajjnjApaya, kintu yadi samAjasyApi vAkyaM na mAnyatE,tarhi sa tava samIpE dEvapUjaka_iva caNPAla_iva ca bhaviSyati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તેન સ યદિ તયો ર્વાક્યં ન માન્યતે, તર્હિ સમાજં તજ્જ્ઞાપય, કિન્તુ યદિ સમાજસ્યાપિ વાક્યં ન માન્યતે,તર્હિ સ તવ સમીપે દેવપૂજકઇવ ચણ્ડાલઇવ ચ ભવિષ્યતિ|

Ver Capítulo Copiar




मत्ती 18:17
27 Referencias Cruzadas  

तस्य सहजो योहन्; फिलिप् बर्थलमय् थोमाः करसंग्राही मथिः, आल्फेयपुत्रो याकूब्,


मनुजसुत आगत्य भुक्तवान् पीतवांश्च, तेन लोका वदन्ति, पश्यत एष भोक्ता मद्यपाता चण्डालपापिनां बन्धश्च, किन्तु ज्ञानिनो ज्ञानव्यवहारं निर्दोषं जानन्ति।


ये युष्मासु प्रेम कुर्व्वन्ति, यूयं यदि केवलं तेव्वेव प्रेम कुरुथ, तर्हि युष्माकं किं फलं भविष्यति? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?


अपरं प्रार्थनाकाले देवपूजकाइव मुधा पुनरुक्तिं मा कुरु, यस्मात् ते बोधन्ते, बहुवारं कथायां कथितायां तेषां प्रार्थना ग्राहिष्यते।


तदा करसञ्चायिनः पापिनश्च लोका उपदेश्कथां श्रोतुं यीशोः समीपम् आगच्छन्।


ततोऽसौ फिरूश्येकपार्श्वे तिष्ठन् हे ईश्वर अहमन्यलोकवत् लोठयितान्यायी पारदारिकश्च न भवामि अस्य करसञ्चायिनस्तुल्यश्च न, तस्मात्त्वां धन्यं वदामि।


व्याभिचारिणां संसर्गो युष्माभि र्विहातव्य इति मया पत्रे लिखितं।


युष्माकमेकस्य जनस्यापरेण सह विवादे जाते स पवित्रलोकै र्विचारमकारयन् किम् अधार्म्मिकलोकै र्विचारयितुं प्रोत्सहते?


हे भ्रातरः, अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना वयं युष्मान् इदम् आदिशामः, अस्मत्तो युष्माभि र्या शिक्षलम्भि तां विहाय कश्चिद् भ्राता यद्यविहिताचारं करोति तर्हि यूयं तस्मात् पृथग् भवत।


तादृशाद् भावाद् ईर्ष्याविरोधापवाददुष्टासूया भ्रष्टमनसां सत्यज्ञानहीनानाम् ईश्वरभक्तिं लाभोपायम् इव मन्यमानानां लोकानां विवादाश्च जायन्ते तादृशेभ्यो लोकेभ्यस्त्वं पृथक् तिष्ठ।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos