Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 18:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 यतो युष्मानहं तथ्यं ब्रवीमि, स्वर्गे तेषां दूता मम स्वर्गस्थस्य पितुरास्यं नित्यं पश्यन्ति। एवं ये ये हारितास्तान् रक्षितुं मनुजपुत्र आगच्छत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যতো যুষ্মানহং তথ্যং ব্ৰৱীমি, স্ৱৰ্গে তেষাং দূতা মম স্ৱৰ্গস্থস্য পিতুৰাস্যং নিত্যং পশ্যন্তি| এৱং যে যে হাৰিতাস্তান্ ৰক্ষিতুং মনুজপুত্ৰ আগচ্ছৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যতো যুষ্মানহং তথ্যং ব্রৱীমি, স্ৱর্গে তেষাং দূতা মম স্ৱর্গস্থস্য পিতুরাস্যং নিত্যং পশ্যন্তি| এৱং যে যে হারিতাস্তান্ রক্ষিতুং মনুজপুত্র আগচ্ছৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယတော ယုၐ္မာနဟံ တထျံ ဗြဝီမိ, သွရ္ဂေ တေၐာံ ဒူတာ မမ သွရ္ဂသ္ထသျ ပိတုရာသျံ နိတျံ ပၑျန္တိ၊ ဧဝံ ယေ ယေ ဟာရိတာသ္တာန် ရက္ၐိတုံ မနုဇပုတြ အာဂစ္ဆတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yatO yuSmAnahaM tathyaM bravImi, svargE tESAM dUtA mama svargasthasya piturAsyaM nityaM pazyanti| EvaM yE yE hAritAstAn rakSituM manujaputra Agacchat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 યતો યુષ્માનહં તથ્યં બ્રવીમિ, સ્વર્ગે તેષાં દૂતા મમ સ્વર્ગસ્થસ્ય પિતુરાસ્યં નિત્યં પશ્યન્તિ| એવં યે યે હારિતાસ્તાન્ રક્ષિતું મનુજપુત્ર આગચ્છત્|

Ver Capítulo Copiar




मत्ती 18:11
12 Referencias Cruzadas  

इस्रायेल्गोत्रस्य हारिता ये ये मेषास्तेषामेव समीपं यात।


तदा स प्रत्यवदत्, इस्रायेल्गोत्रस्य हारितमेषान् विना कस्याप्यन्यस्य समीपं नाहं प्रेषितोस्मि।


यूयमत्र किं विविंग्घ्वे? कस्यचिद् यदि शतं मेषाः सन्ति, तेषामेको हार्य्यते च, तर्हि स एकोनशतं मेषान् विहाय पर्व्वतं गत्वा तं हारितमेकं किं न मृगयते?


यीशुस्तत् श्रुत्वा तान् प्रत्यवदत्, निरामयलोकानां चिकित्सकेन प्रयोजनं नास्ति, किन्तु सामयलोकानां प्रयोजनमास्ते।


यतो मम पुत्रोयम् अम्रियत पुनरजीवीद् हारितश्च लब्धोभूत् ततस्त आनन्दितुम् आरेभिरे।


किन्तु तवायं भ्राता मृतः पुनरजीवीद् हारितश्च भूत्वा प्राप्तोभूत्, एतस्मात् कारणाद् उत्सवानन्दौ कर्त्तुम् उचितमस्माकम्।


यद् हारितं तत् मृगयितुं रक्षितुञ्च मनुष्यपुत्र आगतवान्।


मनुजसुतो मनुजानां प्राणान् नाशयितुं नागच्छत्, किन्तु रक्षितुम् आगच्छत्। पश्चाद् इतरग्रामं ते ययुः।


यो जनस्तेनः स केवलं स्तैन्यबधविनाशान् कर्त्तुमेव समायाति किन्त्वहम् आयु र्दातुम् अर्थात् बाहूल्येन तदेव दातुम् आगच्छम्।


मम कथां श्रुत्वा यदि कश्चिन् न विश्वसिति तर्हि तमहं दोषिणं न करोमि, यतो हेतो र्जगतो जनानां दोषान् निश्चितान् कर्त्तुं नागत्य तान् परिचातुम् आगतोस्मि।


ईश्वरो जगतो लोकान् दण्डयितुं स्वपुत्रं न प्रेष्य तान् परित्रातुं प्रेषितवान्।


पापिनः परित्रातुं ख्रीष्टो यीशु र्जगति समवतीर्णोऽभवत्, एषा कथा विश्वासनीया सर्व्वै ग्रहणीया च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos